SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ १९० ॥ 152252525525 www.kobatirth.org atri मका ह्येतद्वारि शत्रुञ्जीभवम् । दिग्जयं कुर्वतः सर्व - विघ्नहृत् भावि ते प्रभो ! ॥ ६९ ॥ प्रभासेशकृत स्फार विमानारोहणात्ततः । सिद्धाद्रौ भरतो गत्वा ननाम तीर्थमादरात् ॥ ७० ॥ Acharya Shri Kailassagarsuri Gyanmandir स्नात्वा शत्रुञ्जयायां तु स्पृष्ट्वा तत्तीर्थमुत्तमम् । स्मरन् शत्रुञ्जयं राजा स्वसेनामीयिवान् स्वयम् ॥ ७१ ॥ साधर्मिकोsसि मित्र ! त्वं तीर्थप्रभावदर्शनात् । सन्मान्य भरतस्तं च ददौ देशाननेकान् ॥ ७२ ॥ इति शत्रुञ्जय नदीहद - प्रभाववर्णनम् । साधयित्वाऽखिलान् देशान् भरतो मेदिनीपतिः । कारयामास चक्रीशाभिषेकं भूपपार्श्वत्ः ॥ ७३ ॥ एकदा भरतो यावत् सभायां समुपाविशत् । तावदेको नरोऽभ्येत्य जगादेति कृतादरम् ॥ ७४ ॥ स्वस्तिव सुतः पुण्डरीको गणाधिपो वरः । प्रथमः प्रथमेशस्य तुङ्गक्षोणीधरोपरि ॥ ७५ ॥ साधुभिः पञ्चकोटथा तु सार्द्धं सर्वतमःक्षयात् । चैत्रस्य पूर्णिमारात्रौ मुक्तिपुर्यां समीयिवान् ॥ ७६ ॥ आकतत्तदा चक्री दानं भूरितरं द्रुतम् । तस्मै दत्त्वा स्वचित्ते तु दध्यावेवं पुनः पुनः ।। ७७ ।। समस्त क्लेश सङ्घातान्निर्गतोऽसौ गणाधिपः । पुण्यवान् पुण्डरीकस्तु मुक्तिपुर्यां समीयिवान् ॥ ७८ ॥ । रागादिवैरिभिर्दुःखं सहिध्ये करवे किमु ? ।। ७२ ।। । कारयामास नाभेय देवस्य भूरिभावतः ॥ ८० ॥ मोहपाशैरहं बद्धः क्लिश्यमानः पदे पदे ततस्तुङ्गगिरौ चक्री प्रासादं रैमयं पृथुम् For Private and Personal Use Only 525525ES2S2S2525252SESSE ॥ १९० ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy