________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ १८६ ॥
52525252252524
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* हिअडा सकुडि मरिअ जिम मन पसरंत निवारि । जेतू पहुंचइ पुंगरण सचिअ पाय पसारि ॥ १७ ॥ यः सिद्धपर्वते भूमेः स्पर्शे वितनुते नरः । स एव लभते स्वर्गापवर्गसुखसन्ततिम् ॥ १८ ॥
श्रुत्वेति सुमतिः श्रेष्ठी गत्वा तुङ्गमहीधरे । ननामादौ जिनान् पश्चात् पूजयामास सादरम् ॥ १९ ॥ तत्र संस्मरतस्तस्य जिनान् भावेन चेतसि । लोकालोकस्वरूपज्ञं ज्ञानमासीत्तमःक्षयात् ॥ २० ॥ तथा स सुमतिर्ज्ञानी धर्मोपदेशनां व्यधात् । तुझे गिरौ मुक्तिपुर्यां भव्या जग्मुश्च भूरिशः ॥ २१ ॥ श्रुत्वैवं भरती प्राहेति पुरतः प्रभोः । तत्र तीर्थे मया यावन्न नम्येत जिनेश्वरः ॥ २२ ॥ तावद्भोज्यं मया वार-द्वयमेव जिनाधिप । एकैव विकृतिग्रह्या वासरं प्रति सन्ततम् ॥ २३ ॥ अयोध्यातोऽन्यदा वर्षे वासरे भरतो नृपः । देशान् साधयितुं भूरि-कटकश्चलितः स्फुटम् ॥ २४ ॥ आयातं भरतं प्रौढ सैन्यं श्रुत्वा रमापुरे । सहस्रमल्लभूपालो योद्धुं सम्मुखमीयिवान् ॥ २५ ॥ भरतेन समं मासमेकं कुर्वन् रणं भृशम् । भग्नोऽभ्येत्य नृप भक्त्या सिषेवे दण्डदानतः ॥ २६ ॥ ततः — मागधादिरिपून् सर्वान् जित्वाऽथ भरतो नृपः । वैतादयस्य गुहोपान्ते ययौ सर्वबलेन तु ॥ २७ ॥ भरतभूमिपादेशात् सैन्यपो बलसंयुतः । ततोऽचलच्च वैताढथ- गुहायाः सन्निधौ नृपः ॥ २८ ॥ तत्सुरस्याष्टमं चक्रे पौषधेन युतं तदा । अश्वारूढो गुहां वज्र-दण्डघातादताडयत् ॥ २९ ॥
For Private and Personal Use Only
ISAS522SP55242525259sasi
॥ १८६ ॥