SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ १७२ ॥ 2525252520 525225 www.kobatirth.org इत्यादि-देशनां श्रुत्वा श्रीपार्श्वजिनसन्निधौ । बहवो भविनो भेजुः श्राद्ध-साधुवते तदा ॥ १४० ॥ तत्र श्रीपार्श्वनाथस्य शिष्याः शतत्रयं क्रमात् । प्राप्य ज्ञानं ययुर्मुक्ति स्वस्यायुषः क्षये लघु ॥ १४१ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्री वीरजिनस्य शत्रुञ्जयागमनसम्बन्धः । पुरे क्षत्रियकुण्डा सिद्धार्थस्य नरेशितुः । अमृत त्रिशला पत्नी पुत्रं सुस्वप्नसूचितम् ॥ १ ॥ वासवेन कृते जन्मोत्सवे जन्मोत्सवं पिता । कृत्वा सूनोर्ददौ वीर- कुमारेत्यभिधां तदा ॥ २ ॥ वर्धमानः क्रमाद्वीरो लात्वा दीक्षां शुभेऽहनि । क्षिप्त्वा कर्माखिलं ज्ञानं केवलं प्राप्तवान् क्रमात् ॥ ३ ॥ विस्तरोऽस्य चरित्रात् स्वयं ज्ञेयः - श्रीवीरो बोधयन् भव्यान् गौतमादिसुसाधुयुग् । शत्रुञ्जये महातीर्थे शिवदे समवासरत् ॥ ४ ॥ तत्र सिद्धाद्रिमाहात्म्यं श्रीवीरः प्रोक्तवानिति । अस्मिँस्तीर्थे शिवं जग्मुरनेके भविनः किल ॥ ५ ॥ * यतः—“ अन्यतीर्थेषु सद्ध्यान - शीलदानार्थ (च) नादिभिः । यत्फलं स्यात् ततोऽसङ्खयं शत्रुञ्जयकथाश्रुतेः ||६|| " विंशतिर्भवनस्येन्द्रा द्वात्रिंशद् व्यन्तराधिपाः । द्वौ ज्योतिर्वासवावृर्ध्व लोकसंवासिनो दश ॥ ७ ॥ "फ * For Private and Personal Use Only asasasi ॥ १७२ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy