SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥१६९॥ 25TSSSSESSESTSZSRSTSESTI पुत्रो मातः पितुः पादौ प्रणम्य भूपतेः पुनः । योगिनो विहितं सर्व जगाद मरणान्तिकम् ॥१.१॥ निशम्य गुणराजस्य योगिनो विहितं समम् । महीपतिरुवाचेति श्रृण्वत्सु नृषु भूरिषु ॥१०२॥ गुरुभ्योऽप्यधिकः शिष्यः कोऽपि स्याद् गुणराजवत् । करभीतुरगेभादि-रूपेोऽवश्चयद् गुरुम् ॥१०३ ॥ परहिंसेच्छया जीवाः परद्रोहविधानतः । इहामुत्र च दुःखानि लभन्ते योगिराडिव ॥१०४ ॥ ततः सन्मान्य भूपालः श्रेष्ठिनं सुतसंयुतम् । ददौ ग्रामशतं पञ्च पुराणि पृथुलानि च ॥१.५ ॥ गुणराज गजारूढं विधाय मेदिनीपतिः । प्रेषयामास मन्त्रीश-पाश्र्वात्तस्य निकेतने ॥१०६ ।। ततः श्रेष्ठी तनूजाभ्यां समं क्षेत्रेषु सप्तसु । लक्ष्मी व्ययन्न जानाति सख्यां श्रीणां गृहे मनाम् ॥१०७॥ गुणराजो विशेषेण दर्शयन् सकलाः कलाः । मान्योऽजनि महीशस्य लोकानामपि सन्ततम् ॥१०८ ॥ महेभ्यकन्यके पित्रा नन्दनौ परिणायितौ । धर्मानुरोधतोऽर्थ तु तृतीयं चक्रतुः सदा ॥१०९॥ * यतः त्रिवर्गसंसाधनमन्तरेण पशोरिवायुविफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौक। । श्रेष्ठथन्यदा सुतद्वन्द्व-युक्तो ज्ञान्यन्तिके गतः । धर्मं श्रुत्वाऽऽह पुत्राभ्यां प्राग्भवे किं कृतं वृषम् ? ॥ ११ ॥ गुरुराह रमापुर्या श्रीदस्य श्रेष्ठिनो गृहे । भीमसोमाभिधौ भृत्यौ गेहे कर्म वितन्वतः ॥११२ ॥ श्रेष्ठी देवगृहे देव-मानर्च प्रवरैः सुमैः । अर्जयामास भूयिष्ठं पुण्यं मुक्तिगमोचितम् ॥११३ ॥ SSISSESSES5755252SSESSES For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy