SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir LUB तयोः कुर्वाणवीधर्म कुलात दिरन्तरम् । रमाया उदरे जीवो-ऽवततार निशात्यये ॥१०॥ ददे दानं सुपात्रेभ्यः कुर्वेऽवा श्रीजिनेशितुः । पालयिष्याम्यहं शुद्धं शीलं चित्तानवाणिभिः ॥११॥ इत्यादिदोहदेष्वेव जायमानेषु सन्ततम् । तस्यास्तांस्तान्वितन्वत्यास्त्रटत्येव रमा गृहे ॥१२॥ युग्मम् ॥ श्रेष्ठी प्राह प्रिये वर्य-दोहलेषु तबाधुना । जातेषु किं रमा याति नीरवच्छिद्रहस्ततः ॥ १३ ॥ शत्रुजय रमा प्राहाऽऽगतं नूनमभाग्यमात्मनो गृहे । कस्याप्यभाग्यवद्गर्भावतारदम्भतोऽधुना ॥ १४ ॥ कल्पवृ० क्रमाज्जातेऽङ्गजे जन्मोत्सवे पित्रा कृते सति । पुत्रस्य वत्सराजेति ददौ नाम शुभे दिने ॥१५॥ एवं पुत्रे द्वितीयेऽपि जाते पित्रा जनुर्महे । कृते नाम ददौ तस्य गुणराजेति च क्रमात् ॥ १६ ॥ पित्रा द्वौ तनयौ लेखगृहे मुक्तौ बुधान्तिके । पठन्तौ बहुशास्त्राणि बभूवतुर्विशारदौ ॥१७॥ श्रेष्ठिनः सदने सर्व-धान्याभावेन कष्टतः । निर्वाहो दुःशको जातो दुःखी श्रेष्ठी ततोऽजनि ॥ १८ ॥ न समीपे गणकादीनां लक्ष्म्यार्थ श्रेष्ठिराट् सदा । पृच्छन् वितनुते सेवां वागङ्गाभ्यां सुभक्तितः ।। १९ ।। * यतः-रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसम्पदाम् ॥ २०॥॥ H परगेहेषु कर्माणि कारं कारं दिवानिशम् । धान्यं किञ्चित् समासाद्यो-दरं श्रेष्ठी बभार सः ॥ २१ ॥ H श्रेष्ठी पत्न्या समं वार्ता-मेवं वितनुते सदा । एतयोः पुत्रयोरात्म-समन्यायातयोः सतोः ॥२२॥ SESSES SESESESESSE ॥१६२ ॥ GEDESTUSSPUISIES ॥१ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy