SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir इत्याद्यरजिनाधीश-बचः श्रुत्वा जनो बहुः । तत्र तीर्थे ययौ मुक्तिं सर्वकर्मक्षयात् क्रमात् ॥३६॥ तीर्थे तत्र दिनान भूरीन स्थित्वा श्रीअरतीर्थकृत । भव्यान् बोधयितुं चक्रे विहारमन्यनीवृति ॥३७॥ ।। श्री मल्लिजिनस्य शत्रजयागमनसम्बन्धः ।। शत्रुञ्जय कल्पवृ० SESTSESTSES2SSZSE मिथिलाह्वपुरे कुम्भ-भूपपत्नी प्रभावती । अमृत तनयां कुम्भि-भुरत्यस्वप्नादिसूचितम् ॥१॥ ॥१५३॥ जम्भारिणा कृते जन्मो-त्सवे जन्मोत्सवं पिता । कृत्वा मल्लिकुमारीति नाम पुत्र्या अदान्मुदा ॥२॥ गृहावासं कमात्त्यक्त्वा लात्वा वृत्तमनुतरम् । मल्लिः प्रापाऽमलं ज्ञानं समस्ततमसा क्षयात् ॥३॥ मल्लिनाथोऽन्यदा कुर्वन् विहारं बोधयन् जनान् । सिद्धाद्रौ समवासार्षीद् भूरिसाधुसुराश्रितः ॥ ४॥ सुरैर्वप्रत्रये रूप्य-रत्नहेममये कृते । उपविश्य दिदेशेति मल्लिनाथोऽथ देशनाम् ॥ ५ ॥ TH * वन्दे जन्म मनुष्यसम्भवमहं किं तद्विहीनं गुणे स्तानेव त्वरितं स्तुमः किमसमां लक्ष्मी विना तैर्गणैः TH तां लक्ष्मी समुपास्महे किमनया दानादिभि वन्ध्यया, दानं स्तौभि वृथैव भावरहितं भावो हि भरतं (हितैषी) ततः ॥M 9 अत्र कथा-रमापुरे घरापाल-राज्ञो मन्त्री धनाभिधः । राज्यकार्य वितन्वानो ररक्ष जनता-नृपौ ॥७॥ 12TSSESSESZSEGESESZSGEESTE ॥१५३n For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy