________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ०
॥ १२७ ॥
www.kobatirth.org
एवं श्रीसुविधिः सार्वः प्रबोध्य भविनो बहून् । अन्यत्र विजहाराऽथ भव्याङ्गिबोधहेतवे ॥ २५ ॥
॥ श्री शीतलजिनस्य शत्रुञ्जयसमागमनस्वरूपम् ॥
भद्दिलापुरे वर्यो, भूपो दृढरथोऽजनि । तस्य नन्दाभिधा राज्ञी बभूवाऽनघशीलभाम् ॥ १ ॥ चतुर्दशमहास्वप्न-सूचितो नन्दया सुतः । असावि माघमासस्य, कृष्णस्य द्वादशीतिथौ ॥ २ ॥ शक्रकृतजन्मोत्सव- ज्ञानप्राप्ति यावद्वाच्यम् ।
"
शीतलतीर्थकृत् कुर्वन् विहारं वसुधातले । सिद्धाद्रौ समवासार्थी - दनेकसाधुसंयुतः ॥ ३ ॥ तत्राऽऽगतेष्वसङ्ख्येषु, यात्रार्थं भविषु ध्रुवम् । धर्मोपदेशनां चक्रे, शीतलस्तीर्थनायकः ॥ ४ ॥ परिग्रहप्रमाणं तु, यश्चकार धनादिषु । कालनैगमवद् याति, मुक्तिपुर्यां स मानवः ॥ ५ ॥ कुन्तपुर्यां वणिक कालो, यद् यल्लाति ऋयाणकम् । द्वित्रिचतुर्गुणलाभै-विक्रीणीते स्म तत्तदा ॥ ६ ॥ भाग्योदये भवेत् पुंसां पुत्रपौत्रादिकं धनम् । अभाग्यस्योदये दुःखं जायते च भवे भवे ॥ ७ ॥ यथा यथा गृहेऽभ्येति, लक्ष्मीस्तस्य निरन्तरम् । तथा तथा भवेत्तृष्णा वर्द्धमानाऽन्तरिक्षवत् ॥ ८ ॥ * यतः- तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते ? | या महद्भिरपि क्षिप्तैः पूरणैर्वद्धतेतराम् ॥ ९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
525252552552552528
॥ १२७ ॥