SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुञ्जय । कल्पवृ० ॥१२३॥ S2SEST25252525252TSSEST श्रीपुरे मदनश्रेष्ठि-पुत्रीं त्रैलोक्यसुन्दरीम् । परिणीन्ये शुभे लग्ने चन्द्रकेतुः सदुत्सवम् ॥ ८॥ गेहकृत्यं वितन्वाना त्रैलोक्यसुन्दरी सदा । विततान प्रतिक्रान्ति सन्ध्ययोतिये किल ॥९॥ गृहेऽन्यदा स्नुषा दीपं यावच्चक्रे दिनात्यये । तावद्दीपादधः पेतु-स्तैलस्य विन्दवो नव ॥ १० ॥ मेदिनीपतितान् बिन्दून् दृष्ट्राश्रेष्ठी उपानहोः । सद्यो विलेपयामास तैलबजनभीतितः ॥११॥ स्नुषा दध्यावयं श्रेष्ठी कृपणः किं करिष्यति ? । व्रतं द्वादशमं पाल-यिष्यतेऽत्र मया कथम् ? ॥१२॥ मया सप्तमु क्षेत्रेषु धनं चेद् व्ययते मनाक । तदाऽसौ श्वसुरो मर्ता-ऽथवा मां मारयिष्यति ॥१३॥ परीक्षार्थ प्रगे सुप्तां स्नुषां वीक्ष्य स नैगमः । पप्रच्छ किं स्नुषे ! सुप्ताऽधुना दुःष्यति किं ज्वरः १ ॥१४॥ स्नुषाऽवग् विद्यतेऽत्यन्तं शिरोऽत्तिः प्राणहारिका । अचीकरत् ततः श्रेष्ठ्यौ-षधानि भूरिशस्तदा ॥ १५ ॥ वधूः प्राह नहीक्ष-रौषधैर्याति वेदना । श्रेष्टयभाणीच्च कीक्षैः शिरोऽतिव्रजति क्षयम् ॥१६॥ वध्ववग् मे शिरःपीडा साम्प्रतं वर्द्धतेतराम् । मुक्ताचूण: शिरोलिप्तैः शिरोऽत्तिौ क्षयं व्रजेत् ॥१७॥ जाता(त्य)मुक्तास्ततः श्रेष्ठी नीत्वा तत्राऽश्मना द्रुतम् । चूर्णीकर्तुं यदा लग्न-स्तदोचे स्नुषया पिता ॥१८॥ मा मुक्ताश्चूर्णयेदानी शिरोऽतिमें गता क्षयम् । श्रेष्ठयाह किं स्नुषे ! शीर्ष वेदना त्वरितं ययौ ॥१९॥ वधूः प्राह तवौदार्य-गुणौषधिनिरीक्षणात् । शिरोऽत्तिौ ययौ सद्यो ध्वान्तं रविकरादिव ॥ २०॥ . SISZS252525252SISSISSISE ।१२३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy