SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir गोमुखः प्रोक्तवान् राज-पुत्राऽमुष्य तरोः फलम् । आस्वादयाऽधुना रोगः संघस्ते यास्यति क्षयम् ॥१४॥ यक्षोक्तवृक्षतो लात्वा फलान्यास्वाद्य भूपभूः । नीरोगोऽभूत्तदा देवकुमार इव वेगतः ॥१५॥ पद्मसेनस्ततो गत्वा श्रीयुगादि-जिनालये । पूजयित्वा जिनं चक्रे पारणं भवतारणम् ॥१६॥ ततो वीरनृपो मत्वा नीरोगं तनयं तदा । प्रासादं कारयामास तुषाराचलसोदरम् ॥ १७ ॥ ततः श्रीशान्तिनाथस्य प्रतिमां रेमयीं वराम् । स्थापयित्वा नृपः स्वीय-नगरं समुपेयिवान् ॥१८॥ women शत्रुञ्जय कल्पवृ० --------- -- -- - -- --- - - - ॥२०॥ 1212SSSS22SESISESEISESTI AST.SSESES SESETSESESTSES ॥श्री रसकूपिकोपरि सुन्दरकथा । कुन्तलाबपुरे श्रेष्ठी धनदो धनदोपमः । धनवत्यभिधा पत्नी शीलादिगुणभूषिता ॥१॥ IF क्रमात् सोमामरश्रीदसुन्दराह्वास्तनूभवाः । चत्वारो जनिताः श्रेष्ठि-पत्न्या शोभनवासरे ॥२॥ सुवस्त्राभरणैः सर्वान् पुत्रान् विषयान् सदा । सदन्नपानतः श्रेष्ठी पुपोष मुदिताशयः ॥३॥ H भूरिरैव्ययतो धर्म-कर्मशास्त्राणि सूरिभिः । पाठिता नन्दनाः सर्वे पित्रा च परिणायिताः ॥ ४ ॥ श्रेष्ठी पृथक पृथक सर्व-पुत्रेभ्यो धवलालयान् । वितीर्य जनको मोदं तनुते वीक्ष्य नन्दनान् ॥५॥ ॥२०॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy