SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयभेदमाह-'मावे तु' भावविषया पुनरेवं शुश्रूषा 'तयोः पित्रोः, 'अनुकूलं ' मनःप्रसादसंपादकं देवद्रव्यसंपत्ति-च्छन्दानुवर्तनादिकमनुसरति-करोतीति, 'दानादिषु' ताम्यामेव विधीयमानवान्धवादिविषयामीप्सिताहारादिवितरणादिषु, एतदपि विशेषतः साधर्मिकादिविषयदानादौ बोद्धव्यम् । इति गाथार्थः ॥२॥ अथ लोकोत्तरगुरूंस्तच्छुश्रूषामेदांचाहअहवा वि गुरू सम्मत्त-दायगाताण होइ सुस्सूसा। इंताणभिमुहगमणं, उढाणंउट्टिएसु च ॥३॥ व्याख्या-अथवेति पचान्तरे, 'गुरवो' गौरवाः सम्यक्त्वदायका भवकोटाकोटीदुरापतत्त्वार्थविषयतयेति प्रत्ययोत्पादकाः, तेषां ' भवति' जायते 'शुश्रूषा' उपास्तिः कर्तव्येति शेषः । तत्रापि सेवा तावदाह-'पागच्छताम् उद्यतविहारेण देशान्तरादेरागमनं विदधतां गुरूणां क्वचिद् 'अभिमुखगमनं' संमुखीनं यानम् उत्थानं ' ससंभ्रममासनस्यजनम् ' उत्थितेषु' ऊर्ध्वस्थितेषु पुनः । इति गाथार्थः ।। ३॥ तथाविस्सामणाइ सम्म.-ठियाणऽणुव्वयणमेव जंताणं । संपाडणमेयाणं, समिच्छियाणं विसुद्धाणं॥४॥ व्याख्या-'विश्रामणं' स्वाध्यायादिश्रान्तानां त्रिविधसंबाधनतया शारीरश्रमापनोदनम्, मादिशब्दात्तथाविधाऽन्यवैयावृत्यभेदग्रहणं, तत् 'सम्यक् ' भावसारं त्वगादिसुखहेतुत्वेन वा 'स्थितानां 'सुखासनासीनानाम् ' अनुव्रजनमेव' For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy