SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra K++******++ www.kobatirth.org स्वमेव तच्त्रत इति भावः । अथ ऋजुव्यवहरणं चतुर्थ स्थानं प्रस्तौति --' ऋजुव्यवहरणं' पूर्वोक्तशब्दार्थ, 'पुनः शब्दो गुणवश्वाद् विशेषावद्योतने, तेन गुणवत्रं तावत् पूर्वोपदर्शितरूपम्, श्रवजुव्यषहरणं पुनरेतस्य श्रावकस्य चतुर्थं स्थानं भवतीति गम्यते । इति गाथार्थः || ५ || अपि चलति सचूलो रत्नसानुः कृशानु, स्तृणमपि च न वाऽत्ति व्यात्तवक्त्रोऽपि चाऽहिः । न दशति शिशुभेकं जातुचिज्जायते नो, पुनरिति गुणवत्त्वं वर्जयित्वा विमुक्तिः ॥ १ ॥ इति युगप्रवरागमश्रीमज्जिनपतिसुरिशिष्यलेशविरचितायां षट्स्थानकवृत्तौ गुणवत्वं तृतीयस्थानक - विवरणं समाप्तम् ॥ -->*>*--- अथ ऋजुव्यवहरणनामकं चतुर्थ स्थानकम् । उक्तं शीलस्य प्रधान कार्यभूतं गुणवश्वं तृतीयस्थानकम् । अथ गुणवश्वस्यैव सामान्यकार्यरूपम् ऋजुव्यवहरणं चतुर्थ स्थानकं चतुर्भेदमाह - वायए किरियाए, अविसंवाओ उवायफलविसए । एयं चउव्विहं पि हु, समासओ कित्तइस्लामि ॥१॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy