SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् ॥१३॥ नानर्थकत्वात् । यत्तु विधिना जिनभवनविधापनादिपूर्वकं त्रिसन्ध्यमेव भावसारमभ्यर्चनं तनिश्चयतो द्रव्यार्चनम् , भावार्चनहेतुत्वात् । तदुक्तम्-"जिर्णभवणबिंबठावण-जत्तापूयाइ सुत्तो विहिणा । दबत्थउ त्ति नेयं, भावत्थय कारणत्तेणं ॥१॥" द्रव्यार्चनादिलक्षणताचिकमोक्षमार्गद्वयानिरूपणेऽस्यैव परिसंख्यानात् । एवं विशिष्टचारित्रभावविकलस्य लिङ्गिनोऽनुष्ठानेन यदाराधनं तद्व्यवहारतो भावार्चनम् . विवक्षितफलासाधकत्वात् । यच्च भावयतेरविकलनिरवद्यानुष्ठानेन नदाराधनं तनिश्चयतो भावार्चनम् ।-" दव्वत्थो य भाव-स्थो य दव्वस्थो बहुगुणु त्ति । बुद्धि सिया अनिउणजण-वयणमिणं छज्जीवहियं जिणा विंति ॥१॥" इति ॥ तीर्थकुद्धचनस्यैवमेव सम्यगाराधनात् , निश्चयद्रव्यार्चनस्याप्येतदशक्तस्यैवोपदेशात् , अवश्याभिमतफलप्रदत्वाच्च, शेषस्य तु व्यवहाराचनस्य तदाराधनानुपायत्वात् । तदुक्तम्-तैममच्छीहिं न दीससि, नाराहिजसि पभूय पूयाहिं । किंतु गुरुभत्तिरागे-ण वयणपरिपालणेणं च ॥१॥" अत्र च वचनाराधनोपायसाध्यत्वेऽपि जिनाराधनस्य साध्यसाधनयोरभेदोपचारात तद्वचनाराधनमेव तदाराधनमुक्तम् । तत् स्थितमेतत्-तद्वचनाराधनमेव तदाराधनमिति । अस्य फलप्रदत्वमेवाविर्भावयन्नाह-संसारख्याधिहरणं ' नानाशारीरमानसबाधाधायकत्वात् संसार एवं १ जिनभवनबिम्बस्थापन-यात्रापूजादिः सूत्रतो विधिना । द्रव्यस्तव इति ज्ञेयं, भावस्तवकारणत्वेन || २ द्रव्यस्तवश्व भावस्तवश्च द्रव्यस्तवो बहुगुण इति । बुद्धिः स्याद् अनिपुण जन-वचनमिदं षड्जीवहितं जिना ब्रुवते ॥ ३ त्वमक्षिभ्यां न दृश्यसे, नाराभ्यसे प्रभूतपूजाभिः । किन्तु गुरुभक्तिरागेण, वचनपरिपालनेन च ॥ श॥१३॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy