SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रथम प्रकरणम् स्थानम् ॥१॥ सत्यपि गम्भीराथें, भाष्येऽभयदेवसूरिभिग्रंथिते। प्रतिपदमाख्यानान्मम यत्नः सफल एवात्र ॥३॥ इह हि जगति प्रवरप्रभापटलप्रद्योतितदिक्चक्रवालप्रभावातिशायिरत्नराजि रत्नाकर इव विराजितत्रिजगदुदरान्तर्वतिपदार्थसार्थव्यवस्थापकप्रमाणोपपनस्याद्वादमतकोविदसंविनमहामुनिजनसंकुलेऽपि शुक्तिशकलासारप्रामाणिकनानाकुनयदेशकाखण्डपाखण्डिमण्डलबचाप्रपश्चकदर्यमानमानसानां प्रायः प्राणिनां नि:स्वानामिव तथाविधप्रवरपुण्यपरंपरापरिपाकविकलानां न भवत्येव सप्रभावा प्रयत्नरत्नरिव स्याद्वादकोविदसंविग्नः सद्गुरुभिः सह संपादितातिदारुण भवदारिद्रयोपद्रवविप्रयोगः संप्रयोगः । स हि विध्वंसकः कापथौघाना, मत्तमतङ्गजः संसारगतिवल्लीना, सुधारससंसिक्तकल्पकन्दः सकलकल्याणफलपरंपराणाम् । तदुक्तम्-"जायइ सुहगुरुजोगो, महसा सिवलच्छिपस्थियाण धुवं । पावंति जंअधना, न कयावि मणिच्छियं मयं ॥१॥" तल्लाभमन्तरेण तु भवचक्रभ्रमणमव संपद्यते । यदुक्तम्-"धम्मायरिएण विणा, अलहंता सिद्धिसाहणोवायं । अरय व्व तुंबलग्गा, भमंति संसारचक्कम्मि ॥१॥"क्वचित्कथंचित्तथाविधभव्यतापरिपाकयोगात् संजातेऽपि तस्मिन् भव्यप्राणिनामसदुपदेशविषप्रदानेन विफलीक्रियमाणे दुर्वारनिष्कारणवैरिणेव पाखण्डिमण्डलेन भगवान् परमकरुणारसपाथोनिधिः कापथशतसंतमसतरुणतरतेजोनिधिगुर्जरधराधीशश्रीमद्दुर्लभराजसमक्षं विपक्षविक्षेपपुरस्सरं च | १ जायते शुभगुरुयोगः, सहसा शिवलक्ष्मीप्रस्थितानां ध्रुवम् । प्राप्नुवन्ति यदधन्याः, न कदापि मनइच्छितम् अमृतम् ॥ २ धर्माचार्येण विना, अलभमानाः सिद्धिसाधनोपायम् । अरका इव तुम्बलग्ना, भ्रमन्ति संसारचक्रे ॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy