SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चितक ॥ ३४ ॥ www.kobatirth.org पणादिपर्वसु साधून विशेषतस्तपः स्वाध्याय सर्वचैत्यवन्दनादिपरान् विलोक्य श्राद्धांश्चामारिघोषणा जिनपूजाचैत्यपरिपाटिदा साधर्मिक वात्सल्यप्रभावनादिविधानपरान् वीक्ष्य अहो एते मुनयः श्रावकाश्चैवं महर्द्धिका अपि सन्तो यदेवमस्मिन् पर्वणि धर्मरतास्तद्वयमप्यत्र धर्मे लगामः । शोभनत्वादस्य धर्मस्येति केsपि भगवच्छासनं प्रपद्यन्ते केऽपि भव्यमिदं शासनमिति बीजमात्रं लभन्ते । तदुक्तं--" तत्तथा शोभनं दृष्ट्वा, साधु शासनमित्यदः । प्रपद्यन्ते तदैवैके बीजमन्यस्य शोभनम् ॥ ११८ ॥ केऽपि भद्रकतामाश्रयन्ति । केऽपि सदयत्वं मपद्यन्ते । दृश्यते चाऽधुनाsपि ये धर्मनामापि न जानन्ति तेऽपि पर्युषणादिषु प्रायो दानशीलनपोभावोद्युक्ता भवन्ति । ततो येषां प्रभावान्निधसानामपि धर्ममतिर्जायते । तानि सुपर्वाणि येन विहितानि स जयवान् भवत्वित्यर्थः ॥ २६ ॥ अस्यैवार्थस्य व्यतिरेकमाह मूलम् - नामं पितरस असुहं जेण निदिट्ठाई मिच्छपव्वाई । संगाओ धम्मीण वि होइ पावमई ॥ २७ ॥ जेसिं Acharya Shri Kailassagarsuri Gyanmandir व्याख्या--नामापि अभिधानमपि आस्तां वन्दनपूजनसंसर्गादि । तस्य कुतीर्थिकादेरशुभहेतुत्वात्पापमित्यर्थः, व स्येति कस्यात आह-येन निर्दिष्टानि कथितानि मिध्यात्वपर्वाणि रजोत्सवादीनि कुतोऽशुभमित्याह--येषां रजोत्सवदीपोत्सवादिपर्वणामनुषङ्गात् प्रसङ्गात् धर्मिणामपि धर्मत्रतामध्यास्तां धर्मपराङ्मुखाणां भवति पापमतिरकल्याणबु For Private and Personal Use Only प्रकरणम् ॥ सटीक ० ।। ३४ ।
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy