SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पष्ठिशतक-मा म्ये मिथ्यात्वमेव चित्तमोहनहेसुत्वेन वेश्येव पणाङ्गनेव वेश्या । मिथ्यावधेश्या तया मुषिता रत्नत्रयापहारेण नि:सारीक- मकरणम् ॥ ॥१४॥ ता लोका इति शेषः । गतमपि नष्टमपि न मुणति न जानन्ति किं तदित्याह-'धम्मनिहिति' धर्मस्य चारित्रधर्मस्य निधि निधानं सम्यक्त्वमित्यर्थः, सम्यक्त्वस्यैव चरणधर्मनिधित्वेन प्रतिपादनात, तदुक्तं-" भाविज्ज मूलभूयं सटीक. दुवारभूयं पडनिहिभूयं । आहारं भायणसमं सम्मत्तं चरणधम्मस्स ॥२३॥अथवा धर्मोऽत्र प्रस्तावात् सम्पक्त्वं स एव सर्वार्थपूरकत्वेन निधिरिव निधिस्तं, अयमाशयः-यथा कश्चित् कामुको वारविलासिन्या ह्रियमाणसर्वस्वोऽपि विषयमोहितचेतस्तयाऽऽत्मानं सुभगं मन्यमानो हृष्यति न तु चिन्तयति पश्चानिःस्वीभूतोऽहं दुःखमनुभविष्यामि,तथाऽजीवोऽपि कुदृष्टिरागमोहितमानसः कुदेवाचाराधनेन तदुद्भूतमिथ्यात्वहियमाणधर्मनिरपि स्वं धार्मिकं मन्यते, नतु दुरन्तदुरितोपचितदुःखभाजनमात्मानं चिन्तयतीत्यर्थः॥५॥मिथ्यात्वमुषिता धर्मनिधिं गतमपि न जानन्तीति बदता सामान्येन मिथ्यात्वस्य धर्मत्वं निरस्तम्, प्रागथ पुनर्लोकप्रवाहरूपस्य कुळक्रमस्य सम्भावितं धर्मत्वं निरस्यबाह मूलम-लोयपवाहे सकुल-कममि जइ हाइ मूढधम्मुत्ति । ता मिच्छाण वि धम्मो, थक्का य अहम्मपरिवाडी ॥६॥ व्याख्या-लोकस्य तथाविधविवेकविकळस्य प्रवाहोऽविचारितपूर्वापवृत्तिः, लोकप्रवाहस्तस्मिन् स्वस्यात्मनः कुल ॥१४॥ दिमन्वयस्तस्य क्रमः परिपाटिराचार इति भावः । स्वकुलक्रमस्तत्र ततश्च लोकप्रवाहरूपे स्वकुलक्रमे क्रियमाण इति गम्यते । SISUSTUSTESSURSS For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy