________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक-४
॥१२॥
SAMUHAGRAMMARK
स्चाविधवस्त्रीभिर्गीयमानगुणोत्करम् । स्वस्वामिनो निशण्वाना दधाना हदि कौतुकम् ।४॥वारंवारं क्षिपन्तीभिः कटास
लपकरणम् ॥ क्षान् युवसु क्वचित् । वाराङ्गनाभिः प्रारब्ध प्रेक्षणं प्रेक्षमाणकाः॥४४॥ क्वचिच्च मौक्तिकश्रेणि-स्वस्तिकैमण्डितां भु. ४ वम् । निभाळ्यन्तस्तत्प्रेतपतेस्ते पाविशन् गृहम् ।। ४५॥ पश्चभिः कुलकम् ॥ तत्र ते शमनं दृष्टा पूजितं कुसुमादिमिला सटीकं. स्वचित्तेऽचिन्तयच क एवं भक्तिमान् प्रभो ॥ ४६॥ ततः कमपि ते पृच्छन्नरं तत्र स्थितं तदा । ननु भोः कारिता केन प्रासादोऽयं महात्मना ॥ ४७ ॥ कश्च पूजां करोत्येवं त्रिसन्ध्यं शुद्धमानसः । वादिवगीतनृत्याये--सत्सवं च करोति कः॥४८॥ इति पृष्टः स तान् पाह श्रेष्ठयत्रास्ति महाधनः । स जीवितार्थी प्रासादं यमस्येममचीकरत ॥४९॥ यममूर्तिप्रतिष्ठाप्यो-सवं च कुरुतेऽन्वहम् । पूजयेच्च त्रिसन्ध्यं स कुसुमाभरणादिभिः ॥ ५० ॥ तदाकर्ण्य प्रहृष्टास्ते स्वस्वामिनमुपस्थिताः । तं वृत्तान्त जगुः सर्व यथादृष्टं यमाग्रतः ॥५१॥ तनिशम्य यमस्तुष्टस्तद्रष्टुं स्वयमुत्सुकः । तपाजगाम तत्क्लुप्तां तां पूजां च तथैक्षत ॥५२॥ दृष्ट्वा स्वस्मिस्तथा भक्ति प्रसन्नो महिषध्वजः । प्रत्यक्षीभूय तं प्रोचे श्रेष्ठिनं श्रेष्ठमानसः ॥ ५३ ॥ हंहो श्रेष्ठिन् ? मयीटते यदि भक्तिर्गरीयसी। ततोऽहं तव तुष्टोऽस्मि यदिष्टं त्वं तदर्थय ॥५४॥ ततः श्रेष्ठचभ्यधात स्वामिन ? मम काऽप्युनता नहि । भवाशां प्रसादेन धनधान्यादिवस्तुनः ॥५५॥ केवलं स कुटुंबेन सर्वाभ्युदयशालिना। वाञ्छना जीवितं त्वत्त--स्तव भक्तिः कृता मया ॥ ५६ ॥ तत्स्वामिश्चत्पसन्नोऽसि शरीरेणामुनैव मे । अमरत्वं ततो देहि देवा हीप्सितदायिनः ॥ ५७ ।। तनिशम्य यम: पोचे भूयादेवं परं
M ॥१२॥ शृणु । मत्पत्रेऽस्ति ते नाम लिखितं जन्मनः क्षणे ॥ ५८ ॥ उत्सार्यते ततस्तच्चेन्महाभाग ? तदा सदा । प्राप्यामरत्वं
ॐॐॐॐ45
For Private and Personal Use Only