SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir पष्ठिशतक-18 प्रकरणम्॥ ॥११४॥४ सरी CHICAGLIPAS विणयरया कुंतलदेवी उदाहरणं ॥ ३८४ ॥ सक्लिष्टे सति च चित्ते जन्मजरापरणविपत्तय एव । तदुक्तं--चित्तरत्नमसंक्लिष्ट-मान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ ३८५ ॥ तस्मादिधिचैत्येष्वपि स्वपरादिभेदमुपदिशंतो भेदकर्तश्चोपदेशादानेनोपेक्षमाणा वा सति सामर्थ्य न गुरवो न च श्राडा । न चैवं कुर्वाणैः पूजितो भवति जिननाथः, केवलं सा सर्वा मूढानां मोहस्थितिरेवेति गाथार्थः ॥ १५१ ॥ अनन्तरं यदुक्तं न ते गुरवस्तदेव स्पष्टयन्नाह-- मलम्-सो न गुरू जुगपवरो जस्स य वयणंमि वट्टए भेओ । चिय भवणसड्ढगाणं साहारणदवमाइणं ॥ १५२ ॥ व्याख्या--स इति उत्तरपदैविशेषितो गुरुराचार्यों युगप्रवरो वर्तमानकालाचार्येषत्तमो न आराध्यो न भवतीत्यथः । स इति कः ? यस्य गुरोः, चकारः समुच्चये, स च उत्तरार्दै योक्ष्यते वचन इति माकृतत्वात्तृतीयार्थे सप्तमी । ततश्च वचनेन प्रवर्त्तते भेदः पार्थक्याकेषामित्माह-चैत्यभवनश्राडकानांसाहारणदव्यमाईणंति'मकारस्यालाक्षणिकत्वासाधारणद्रव्यादीनां च तत्र चैत्यकारणोद्धारपूजादिविषयमुपदेशं ददानस्तथा कथंचित्कुटिलतया ददाति, यथा श्रोतारः श्रीजिनचैत्येष्वपि स्वपरादिभेदेन प्रवर्त्तन्ते । अथवा साक्षादेव कथयति ननु भोः किं भवतां महत्त्वं, यद् यूयं सत्यपि विभवे परचैत्येषु शालीना इव परपृष्ठलग्ना आरात्रिकादि कत्तुंमलभमानाः पूजां कुरुत । यदि च स्वचेत्यं कारयत तदा AA5% थः । स इति का ? यस्य गुरो मित्माह-चत्यभवनश्राद्धकानांसाहारणवत्कुटिलतया ददाति, यथा 12 ॥११४ ॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy