SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशतक वाप्रकरणम्॥ मे असंजएसु अणुकंपा । रागेण व दोसेण व तं निंदे तं च गरिहामि॥३७७॥ इति गाथाव्याख्यायां साधुष्विति विशेष्यं गम्यम्,संविभागवतप्रस्तावात् ।साधुषु कीहक्क्षु मुष्ठु हितं ज्ञानादित्रयं येषां ते मुहितास्तेषु,पुनः कीहक्क्षु दुःखि- सटीकं० तेषु रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किं विशिष्टेषु न स्वयं स्वच्छंदेन यता उद्यता अस्वंयतास्तेषु गुज्ञिया विहरत्सु या मया कृताऽनुकम्पा रागेण पुत्रादिप्रेम्णानतु गुणवत्त्वबुद्धया इत्यार्थभणनेन तादृशदानदानाद्यत्मायश्चित्तं तत्पतिक्रमणायुक्तं । ततश्च यदि चारित्रिष्वपि पितृपुत्रादिसम्बन्धगणनया शेषसाधुभ्यो विशेषभक्तिकरणं दोषहेतुस्तहि विरत्यादिविकलेषु बन्धुमुतादिषु सम्यक्त्वादिगुणसम्पन्नेभ्यः साधर्मिकेभ्यो वात्सल्यादिनाऽधिकस्नेहकरणेन सम्यक्त्वाभावस्य किं वाच्यं । अत एव च तैः सह कलहादिनिषेधः प्रत्यपादि । तदुक्तं-" पवयणसाहम्मीणं करेइ वच्छल्लमविअप्पं,तेहिं समं न विरोहं करेमि, नहु धरणगाइकलहपि सीयं तेसुन तेसु सइविरिए भोयणं काहं ॥ तथा-विवायं कलहं चेव सव्वहा परिवजए। साहम्मिएहिं सद्धिं तु जओ एवं वि. पाहियं ॥ ३७८ ॥ जो किर पहणइ साहम्मियंमि कोण दंसणमणम्मि । आसायण तु सो कुणइ नि. किवो लोगबंधूर्ण ॥३७९॥यदि च साधर्मिकात् पुत्रादिष्वधिकस्नेहकरणे सम्यक्त्वाभावस्तहि तैः सह विरोधादिकमारणे तु कैव कथा । एतेन च लोकाभ्युपेतं बन्ध्वाधनुरागं कुर्वतो, जिनोक्तं श्रीवैरस्वामिश्रीरामादिभिः कृतं सा15 धर्मिकवात्सल्यमनङ्गीकुर्वतो, दुरन्तदुर्गतिहेतुर्मिथ्यात्वलक्षणो दोष उक्तः, इति साधर्मिकवात्सल्यमेव कर्तव्यमिति गा थार्थः । एवं लोकाचारमननस्य दोषमुद्भाव्याथ तन्मनननिषेधोपदेशमाह For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy