SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8 12 www.kobatirth.org अथ पुनः सम्यक्त्वं बिना कृतानामप्यन्यधर्मकृत्यानामकिश्चित्करत्वं दृष्टान्तमाह मूलम् - सव्वंगंपि हु सगडं जह न चलइ इक्कबड हिलारहियं । तह धम्मफडाडोवं न चलइ सम्मत्तपरिहीणं ॥ ११६ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - सर्वाङ्गमपि शकटं, समस्तयुगयुगकीलचक्रादिस्वाङ्गसमेतमप्यनो यथा येन प्रकारेण न चलति न स्पन्दते । 'इक्कबडिहिलारहियं'ति एका चासौ बडिहिला च एकबडिहिला लोकप्रसिद्धो धूर्मूले कीलिकाविशेषः । तया रहितं वियुक्तं शकटं हि सर्वेष्वपरेष्वङ्गेषु सत्स्वपि एकां बडहिलां विना न चलत्येव । तथा धर्माणां दानादीनां स्फटाटोप इन स्फटाटोप उपचारादाडम्बरो नपुंसकत्वं प्राकृतत्वान्न चलति न निर्वहति । क्वचित ' न फलइ सम्मपरिहीणं' वि पाठः स तु स्पष्ट एव सम्यक्स्वपरिहीणः सम्यक्त्वरहित इति । सम्यक्त्वरहितं : चारित्रमपि न फलदम् । यतःदंसणभट्ठो भट्ठो दंसणभट्टस्स नत्थि निव्वाणं । सिज्झति चरणरहिया दंसणरहिया न सिति ॥ ३२९ किं पुनर्दानादीनीति । ततोऽयं भावः सर्वधर्ममूलभूते सम्यक्त्वे माक् दाढयै विधेयमितिगाथार्थः ।। ११६ । ननु सम्यक्त्वं विनाऽन्यो धर्माम्बरोsकिश्चित्कर इति वचनं मिथ्यात्विनं प्रति रोषाद् भविष्यतीत्याशङ्कायामाह - For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy