SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ ९२ ॥ ४ १२ www.kobatirth.org मूलम - एगपि य मरणदुहं अन्नं अप्पा वि खिप्पए नरए । एगं च मालपडणं अन्नं लउडेण सिरघाओ ॥ १११ ॥ व्याख्या--एकपपि च मरणदुःखं इष्टविपत्तिकृच्छ्रं अन्यत्पुनस्तन्निमित्तमाक्रन्दादिभिरात्मा स्वजीवः क्षिप्यते नरके । उपलक्षणत्वाद्दुर्गतौ क्षिप्यते दुर्गतियोग्यकर्मोपार्जनात् । अस्मिन्नर्थे लौकिकमुपाख्यानमाह-एकं च एकं पुनमलपतनंमश्वात्पतनं अन्यः पुनर्लकुटेन यष्ट्या शिरोघातो मस्तकहननं, यथा- कोऽपि मञ्चपानास्तपादादि भङ्गमासादयति । पुनश्च लकुटेन शिरोघावादधिकां वेदनामनुभवति । तथा मूर्खोऽपि स्वजनवियोग नदुःखमासाद्य पुनस्तदर्थमाक्रन्दादि कुदुर्गतिदुःखमाप्नोति । तस्माद विवेकाचरितमिदमिति मत्वा विवेकिना प्रियवियोगेऽपि स्वमनः सुकृते निश्चलं कार्यम् । यदुक्तमन्यैरपि-." अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुश लद्वारतया समुध्धृतम् ॥ ३९४ ॥ इति गाथार्थः ॥ १११ ॥ नन्वेवं कुतः कुर्वन्तीत्याशङ्कय सम्प्रति सुगुर्वादीनां दौर्लभ्यमाविष्कुर्वन्नाह - मूलम् - संपइ दूसमकाले धम्मत्थी सुगुरू सावगा दुलहा । नामगुरू नामसड्ढा सरागदोसा बहू अस्थि ॥ ११२ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ॥ सटीकं० ॥ ९२ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy