SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org + पष्ठिततक-18] गाथाभ्यां संवेगनिवेदौ प्रतिपादितौ । तौ चासोक्तश्रवणादेव भवतः तदपि च बहुभिर्मन्यमाममपि कैश्चिदपि कदाग्रह- उपकरणम् ॥ प्रस्ते मन्यत इति भणित्वाऽधुना तान् निन्दन गायावयमाह 18 सरीक० मूलम्-सिरिधम्मदासगणिणा रइयं जवएसमालसिद्धत। सव्वे वि समणसड्डा मन्नंति पढंति पाढंति ॥ ९६ ॥ त चेव केइ अहमा बलिया अहिमाणमोहभूएहिं । किरियाए हीलता हीही दुक्खाई न गणंति ॥ ९७ ॥ व्याख्या--सिरिधम्मदासेत्तितं चेवत्ति' श्रीधर्मदासगणिना श्रीवर्द्धमानजिनसमयवर्तिना महर्षिविशेषणेति प्रवादः, रचितं निष्पादितं उपदेशमालासिद्धान्तं सिद्धान्तोक्तार्यानामेवाभिधायकत्वात् । सिद्धान्तमिति भणितं सर्वेऽपि श्रमणश्राडाः श्रमणा मुनयः श्राद्धाः श्रावका जिनाज्ञापरा मन्यन्तेऽङ्गीकुर्वन्ति पठन्ति स्वयं भणन्ति परान् भाणयन्ति । उपलक्षणमेतत्तेनान्यानपि प्रकरणानि श्रीउमास्वातिवाचकश्रीहरिभद्रसूरिप्रमुखपूर्वयुगप्रवरागमगणधररचितानि सिद्धान्तानि सिद्धान्तार्थाविसंवादीनि प्रशमरतिपंचाशकादीनि मन्यन्ते पठन्ति पाठयन्ति च ॥ ९६ ॥ तमेव चोपदेशमालासिद्वान्तमुपलक्षणादन्यान्यपि सर्वगच्छप्रसिद्धगीतार्थकृतप्रकरणानि एच शब्दार्थः । ततस्तमपि केचिदित्यनिर्दिष्टनामानो-1311 ८४ ॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy