SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशतक ॥ ७६ ॥ चनः । चाकयन्नोष्टयुगलं कपिवच पुनः पुनः॥४१॥क पावेशविनिर्गच्छत् प्रविशत्वाससन्तते । पृथुभूतपुरा वक्रां-चि- प्रकरणम् ॥ पटां नासिकां दधत् ॥ ४२ ॥ चकाभ्यामग्रदन्ताभ्यां निर्गताभ्यां मुखान्तरात् । विडम्बयन पराहस्य मुखं बीभत्सता सटीक गुणैः ॥ ४३ ॥ भुजाभ्यामतिलम्बाभ्यां परिघाभ्यामिवान्वितः । स्थूणाभ्यामिव दीर्घाभ्यां जडाभ्यां च विराजितः॥ ४४ ॥ वक्षसा च विशालेन कठिनेन पवेरपि । शय्यापटेन मार्तण्ड-मूनोरिव भयङ्करः ॥ ४५ ॥ युवेदनोदयादन्तः क्षिप्तवारिधिनेव तु । जठरेणातिलम्बेन विस्मयं जनयन् भुवः ॥ ४६॥ अभीक्ष्णं प्रचलकर्ण-शष्कुलीमण्डलोऽनलम् । जास्वस्यमानं वक्त्रान्तर्दधानो दारुणाकृतिम् ॥ ४७ ॥ विलोललोलयोयुग्मं निर्गतं मुखतो दधत् । वयं भुजङ्गयोर्मन्ये पल्मीकादिव निर्गतम् ॥ ४८॥ सूर्योपमनखस्तीक्ष्ण-दंष्ट्राडम्बरभीषणः । नृवशालिप्तसर्वाङ्गो गलल्लालाकुलाऽऽननः ॥४९॥ तस्कालच्छिन्नबीभत्स क्षरच्छोणितपिच्छलाम् । मनुष्यशिरसा माला- मन्त्रोतां वहन् हदि ॥५०॥ स्फारस्फटाविनिर्गच्छदू-पोरफूत्कारदारुणैः । गोनसैः परितो बद्ध-परिकरोऽप्रियङ्करः ॥५१॥ सरडोरगगोपालि-खजूर नकुलोदरैः । जीवद्भिः परिसर्पद्भिः प्रारब्धकटिमेखलः ॥५२॥ क्रोधाध्मातमहाकृष्ण सर्पकर्णावतंसकः। स्कन्धन्यस्तमहाक्रूर-तरमर्जारजम्बूकः ॥५३॥ प्रसार्य पृथुलं वक्त्र-महहासैरमर्षणः । भापयन्नखिलं लोकं रुष्टो यम इवापरः ॥५४॥ तत्कालहतकुम्भीन्द्र चर्मसंवम्मिताङ्गकः । व्याघ्रचर्मपिर्नेडां च दधकर्तरिको करे ॥ ५५ ॥ कातराणां हृदः स्फोट जनयन घण्टितारवैः । वेतालालिपरिवारो दुर्दशः पूतिगन्धभृत् ॥५६॥ प्रहसंश्च प्रनृत्यश्च वल्गन् गजबनेकशः नीलो 15 १ शनिश्चरः २ जियोः । सः । व्याप्ती ।। ७६।। ॐॐॐ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy