SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ ६७ ॥ www.kobatirth.org मूलम् - उस्सुत्तमायरंत वि ठवंति अप्पं सुसावगतमि । ते रुदरोरत्थ वितुति सरिसं घणड्डेहिं ॥ ७३ ॥ व्याख्या- ' उस्सुत्तमायेति उत्सुत्रमाचरन्तोऽपि अविधिना जिनमज्जनपूजामतिक्रमणसामायिका दिकुर्वन्तोsपि स्थापयन्ति निवेशयन्त्यात्मानं सुभावकत्वे शोभनश्रमणोपासकभावे किल वयं सुश्रावका इति, ये ते रौद्ररोरग्रस्ता अपि भावप्रधानत्वानिर्देशस्येति दारिद्र्यपीडिता अपि तोलयन्ति गणयन्ति सदृशं समानमात्मानमिति गम्यते । कैरि त्याह- धनाढयैर्धनसमृद्धैः अयं भावो यथा दारिद्र्यपीडिता आत्मानं धनाढ्यैः समं तोलयन्तो हास्याद्यनर्थभाजनं भवेयुः । एवं सूत्रो कुर्बाणा अपि वयं सुश्रावका उपलक्षणत्वात् सुयतयो चैत्यादि वन्दतो मिथ्याखापण्याऽनर्थ मा प्नुयुरिति गाथार्थः ॥ ७३ ॥ पुनर्मूढवामेवाह मूलम् - किविकुलकमंमि रत्ता किविरत्ता सुद्ध जिणवरमयंमि । इय अंतरम्मि पिच्छह मुढा नायं न याणंति ॥ ७४ ॥ व्याख्या- ' किविकुलेति केऽपि विवेकाभावान्मिथ्याभिनिवेशान्धतमसाच्छादितसन्मार्गाः कुळक्रमे निजनिजान्वयमात्रधर्मे प्रवाहरूपे भूरि भवनिबन्धने रक्ता सक्ताः केऽपि च लघुकर्माणः प्रोन्मीलद्विषेकलोचना भवभीरवो रक्ता For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir करणम् ॥ सटीकं० ॥ ६७ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy