________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ६७ ॥
www.kobatirth.org
मूलम् - उस्सुत्तमायरंत वि ठवंति अप्पं सुसावगतमि ।
ते रुदरोरत्थ वितुति सरिसं घणड्डेहिं ॥ ७३ ॥
व्याख्या- ' उस्सुत्तमायेति उत्सुत्रमाचरन्तोऽपि अविधिना जिनमज्जनपूजामतिक्रमणसामायिका दिकुर्वन्तोsपि स्थापयन्ति निवेशयन्त्यात्मानं सुभावकत्वे शोभनश्रमणोपासकभावे किल वयं सुश्रावका इति, ये ते रौद्ररोरग्रस्ता अपि भावप्रधानत्वानिर्देशस्येति दारिद्र्यपीडिता अपि तोलयन्ति गणयन्ति सदृशं समानमात्मानमिति गम्यते । कैरि त्याह- धनाढयैर्धनसमृद्धैः अयं भावो यथा दारिद्र्यपीडिता आत्मानं धनाढ्यैः समं तोलयन्तो हास्याद्यनर्थभाजनं भवेयुः । एवं सूत्रो कुर्बाणा अपि वयं सुश्रावका उपलक्षणत्वात् सुयतयो चैत्यादि वन्दतो मिथ्याखापण्याऽनर्थ मा प्नुयुरिति गाथार्थः ॥ ७३ ॥ पुनर्मूढवामेवाह
मूलम् - किविकुलकमंमि रत्ता किविरत्ता सुद्ध जिणवरमयंमि । इय अंतरम्मि पिच्छह मुढा नायं न याणंति ॥ ७४ ॥
व्याख्या- ' किविकुलेति केऽपि विवेकाभावान्मिथ्याभिनिवेशान्धतमसाच्छादितसन्मार्गाः कुळक्रमे निजनिजान्वयमात्रधर्मे प्रवाहरूपे भूरि भवनिबन्धने रक्ता सक्ताः केऽपि च लघुकर्माणः प्रोन्मीलद्विषेकलोचना भवभीरवो रक्ता
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
करणम् ॥ सटीकं०
॥ ६७ ॥