SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्ठिशतक॥ ४७ ॥ www.kobatirth.org सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः कलिः॥ १६८ ।। क्वचित् 'उदओत्ति' पाठः, स च स्पष्ट एव ततः सम्यग्दृष्टिजीवानां सम्यक्त्वतां प्राणिनां तथा तथोल्लसति प्रकर्ष प्राप्नोति सम्यक्त्तवं दर्शनं, अयमाशयः ते हि सम्यग्दृष्टयो यथा यथा कालमहिम्ना धर्म्महानिं दुष्टोदयं च पश्यति । तथा तथा तेषां " उवगरणवत्थपत्ताइयाण बसहीण सड़ढयाणं च । जुज्झिसंतिकरणं जह नरवरणो कुटुंबीणं ॥ १ ॥ कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य होर्हिति । इत्थ समणा दससु वि खित्तेसु सवराहं ॥ २ ॥ " इत्यादि भगवदुक्तमनागतवचनमविसंवादि दृष्ट्वा अहो भगवतां सर्वज्ञानां वचनं कालत्रयेऽपि न विसंवदतीति भगवत्यास्थातिरेकात्कियतां च साधूनामेवंविधेऽपि विषमकाले संयमदादर्थदर्शनात् सम्यक्त्वमुल्लसतीत्यर्थः ॥ ४२ ॥ ननु यथा दुष्टानामुदयोऽस्ति तथा धर्मेजयः पापे क्षय इति लोकोक्तेः सम्प्रत्यपि धर्मंस्यात्युदयः, किं न स्यादित्याशंक्याह - मूलम् -- जय जंतु जणणितुल्ले अइउदो जं न जिणमए होइ । तं कि कालसंभव - जियाण अइपावमाहप्पं ॥ ४३ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only करणम् ॥ सटीकं० व्याख्या- ' जय जंतु इत्यादि ' जगज्जन्तुजननीतुल्ये त्रिभुवनमाणिमातृकल्पे इति पष्ठीसप्तम्योरर्थ प्रत्यभेदाजगज्जन्तु जननी कल्पस्येत्यर्थः । एवमन्यत्रापि जननीतुल्यत्वं च हितत्वात् हितत्वं च " सव्वे जीवा वि इच्छंति जीवि न मरिज्जि । तभ्हा पाणिवहं घोरं जावज्जीवाड़ वज्जर ॥ १ ॥ " इत्यादि समर्थनात् अत्युदयस्तीर्थकरकाळ- ॥ ४७ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy