________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नोयदीपमृत्यलस्थितिरितिका पूर्वमामोति
अधिकरणसारावल्याम् __ [अ. ३. खमेऽवस्सिन्तु सृष्टास्तदपि बहुविधा दुस्त्यजा भ्रान्तिरत मध्वस्तानामिदानीतनवदनुभवात्स्थायितादिभ्रमाच्च । सत्यं श्रुत्यादिसिद्ध श्रुतपरिहरणायोगतस्सृष्टिमात्रं खीकृत्यांशे तु बाधाबममपि हि यथाजागरं न क्षिपामः ॥ ६ कश्चिद्योगमभावानिजपरभवनस्वैरसंचारनीत्या निष्क्रान्तः पूर्वदेहाद्विशति परवपुः पूर्वमामोति भूयः। इत्थं स्वमेऽप्युदन्तस्थितिरिति कतिचिच्छासवृत्त्यान्यथाऽन्ये चिनोबद्धीपमृत्यतरतनुभजने सौभरिन्यायसिद्धेः॥
सन्ध्याधिकरणम् ॥१॥ उक्तं पत्या प्रजानां भविनि दहरवत् सत्यसङ्कल्पताचं पुत्रादेश्वैष कर्ता प्रकृत इह सृजेत् स्वामम] च मैवम् । मुक्तौ तादृग्गुणोक्तेरनभिमतसमुत्पादनादेरयोगात् खमानां सूचकत्वादपि निखिलजगत्कर्तुरेषापि सृष्टिः॥ ८ कामंकामं विधातेत्यपि णमुलुचितोऽनूयते चेश इत्थं सोऽयं सुप्तेषु जागर्त्यपि विशदमिदं संपरिष्वङ्गवाक्यात् । तत्तत्कालावसानाः कतिकति नियता जागरेऽप्यर्थभेदास्तत्तत्कर्मानुरूपं फलवितरणमित्येतदप्युक्तमाप्तैः॥ ९ मायामानोक्तिलाभाच्छ्रुतिमुखसुगता विश्वमिथ्यात्वमाहुश्शास्त्रारम्भे तदेभिः कथितमिह ततोऽसङ्गतत्वादिदुस्स्थम् । मायाशब्दो न मिथ्यावचन उपचरत्वत्र तत् किन्ततस्स्यात् सत्येऽस्त्रादौ प्रयोगादुचितनियमने सोऽयमाश्चर्यतार्थः॥ १० ___---(अथ तदभावाधिकरणम् ॥ २ ॥).-..स्थानं जन्तोस्सुषुप्तौ श्रुतिरनियमतो वक्ति नाड्यः पुरीतद्धार्द ब्रह्मेति तस्मादिह भवतु मिथो नरपेक्ष्याद्विकल्पः। तन्न प्रासादखद्वाशयनवदुपकृत्यन्तरोजितानां
For Private And Personal Use Only