SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org १. केचिदाङ्गः पा ॥ अधिकरणसारावल्याम् हिंसायोगादशुद्धं श्रुतिविहितमपि न्याय्यमिष्टादिकन्तत् पापांशं व्रीहिभावप्रभृतिषु सुकृती भुक्त इत्यप्ययुक्तम् । उक्त मन्त्रार्थवादैः पशुहितमिति सा तच्चिकित्सावदेषा ते यज्ञे वधोऽसाववध इति मनुस्स्तौति निन्दा त्विहान्यत् ॥ कर्तुर्दोषन्दिशेत्संज्ञपनमिह पशोस्तत्क्रतो चोपकुर्यात् तस्मादस्मिन्निषेधं क्षिपति न विधिरित्यब्रुवन् सांख्यभक्ताः । निर्धूते पश्वनर्थे न खलु तदुचितं पिष्टपश्वादिकल्पस्तत्तत्कालाधिकारिप्रतिनियत इति क्वापि न स्याद्विरोधः ॥ १७ किश्वोत्सर्गापवादक्रममिह जहतः कीदृशी नित्यहिंसा शुद्धं न कापि सियेत्तव हि विधिपदं स्पष्टतत्तन्निषेधम् । यत्वासत्यादि वैधं तदनु च विहिता निष्कृतिस्तन्निमित्ता तत्त्रागत्या तथा स्यादितरवदथवा केवलन्तन्निमित्तम् ॥ १८ अश्लिष्टं विग्रहाद्यैर्नभ इव मुसलैः क्षेत्रिणं केचिदूचुः कर्माकर्तारमेवं फलमपि विविधोपाधिभेदैकनिष्ठम् । अव्यक्तस्यापवर्गे भवभुजमपि चानादिमुक्तस्वभावं तेषामित्थं मनीषां बहिरकृत नयैरेष वैराग्यपादः पादे त्वर्थाषडस्मिन्वपुरिह विजहद्भूतसूक्ष्मैस्सहेयात् भुक्तस्वर्गोऽवरोहेदनुशयसहितो मात्रया भिन्नमार्गः । चन्द्रप्राप्त्यादि न स्यान्निरयपथजुषामम्बरादौ सहवं तस्माच्छीघ्रोऽवरोहः परवपुषि परं व्रीहिपूर्वेऽपि योगः ॥ २० इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां तृतीयस्याध्यायस्य प्रथमः पादः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [अ० ३.
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy