SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् निगमनम् ॥ अक्षाणां जन्मसंख्यापरिमितय इह प्राणवायोस्स्वरूपन्तत्सौक्ष्म्यन्देवतादेस्तदुभयविषयाधिष्ठिवौ पारतन्त्रयम् । प्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्यष्टिनामादिचाद्यात्पञ्चीकर्तुः स्वनाभिप्रभवकवचितादृचिरे प्राणपादे ॥ १४ नित्यत्वं व्योम्नि वातावणुषु च पुरुषेऽप्यज्ञतादीनपार्था । श्रोत्रादौ भूतताचं मनसि च विभुतां नित्यतत्त्वान्तरत्वम् । माणेष्वात्मादिभावं स्वपदनियमनस्वैरितां स्वर्गिबुन्दे वेधस्युन्मुक्तयन्त्रक्रममपि वदतां पादयुग्मेऽत्र भङ्गः॥ १५ तकैरापातसत्यैरविहतिकथने व्याहतिः स्थापिता स्यात् सम्यग्भिर्वस्तुगत्या तदिति यदि तदा स्वाभिमानोपरोधः। तेनाद्धयायो विरोधप्रशमनकृदसौ बौद्धबन्धोविरुद्धस्सौनी तर्काप्रतिष्ठा श्रुतिपथविमुखस्वैरवादेषु योज्या ॥ १६ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रसतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां द्वितीयस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ ॥ समाप्तश्चाध्यायः ॥२॥ १. वृत्त्या . पा ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy