SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घेदान्तदीपे [म.४. श्वीयते । तथैव तत्र श्रुतिराप १"इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति २ "रमणीयचरणाः" इति च । कर्महेतुकमनुष्यादिभावोऽपामेव भूतान्तरसंसृष्टानामिति चिदचिद्विवेकं प्रतिपाद्य३ "तद्य इत्थं विदुः" इति भूतसूक्ष्मव्यतिरिक्तात्मखरूपोपासनमेव विदधाति॥१५॥ इति वेदान्तदीपे कार्याधिकरणम् ॥ ५ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चर्थस्याध्यायस्य तृतीयः पादः ॥३॥ १. छा. ५-९-१ -२. छा, ५-१०-७ -३. छा. ५-१०-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy