SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.) भूताधिकरणम् . ४२७ सह तेजस्सम्पत्तिरिह "प्राणस्तेजसि" इत्युच्यते; यथा यमुनायाः गक्या संयुज्य सागरगमनेऽपि यमुना सागरं गच्छति' इति वचो न विरुध्यते, तद्वत् ॥ ४॥ इति श्रीशारीरकमीमांसाभाष्ये अध्यक्षाधिकरणम् ॥ ३ ॥ वेदान्तसारे-सोऽध्यक्षे तदुपगमादिभ्यः। सः-प्राणः अनन्तरं जीवेन संयुज्यते, २ "एवमेवेममात्मानमन्तकाले सबै प्राणा अभिसमायन्ति' इति प्रा. णस्य जीवोपगमादिश्रुतेः॥४॥ इति वेदान्तसारे अध्यक्षाधिकरणम् ॥ ३ ॥ वेदान्तदीपे-सोऽध्यक्षे तदुपगमादिभ्यः।। सा-प्राणः किं तेजसि संयुज्यते, उत जीव इति संशयः । १ “प्राणस्तेजसि" इति वचनात्तेजस्येवेति पूर्वः पक्षः। राधान्तस्तु-उत्क्रान्तौ प्राणस्य जीवोपगमादिश्रुतेःप्राणः करणाध्यक्षे जीवे संयुज्यते । एतदविरोधाय जीवे संयुज्य पश्चात्तेजस्संयोगं १"प्राणस्तेजसि" इति वदति । श्रूयन्ते हि प्राणस्य जीवोपगमादयः २ 'एवमेवेम. मात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति" ३ “तमुत्क्रामन्तं प्राणोऽनूत्कामति" ४"कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि' इत्यादिषु ॥४॥ इति वेदान्तदीपे अध्यक्षाधिकरणम् ॥ ३ ॥ ..श्रीशारीरकमीमांसाभाष्ये भूताधिकरणम् ॥ ४ ॥..... भूतेषु तच्छृतेः । ४।२।५॥ १"प्राणस्तेजसि" इति जीवसंयुक्तस्य प्राणस्य तेजास सम्पत्तिरुका सा सम्पनिः किं तेजोमाने, उत संहतेषु सर्वेषु भूतेष्विति विशये तेजोमालश्रवणात्तेजसि १. छा. ६-८-६ ।।---२. इ. ६-३.३८ ॥ -३. . ६-४-२ ॥---४. प्रश्नो. ६.३ । For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy