SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२० श्रीशारीरकमीमांसाभाम्बे [अ.. नुष्ठेयः । दश्यते हि-"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति" इत्यादि ना विद्योत्पत्तिकार्यत्वम्। विद्या चाप्रयाणादहरहरभ्यासाधेयातिशयोत्पाद्यैव । सूत्रं च व्याख्यातम् ॥१६॥ यद्यग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्था ; पूर्वकृता च साधुकृत्या अनु. भूतफला प्रारब्धफलाच २ "सुहृदस्साधुकृत्याम्" इत्यस्य विषयः क इत्याश ___अतोऽन्यापि ोकेषामुभयोः॥ अतः-अग्निहोत्रादिसाधुकृत्यायाः अ. न्याऽपि विद्याधिगमात् पूर्वोत्तरयोः पुण्यकर्मणोरुभयोश्च कारीयाँदिका वृष्टपत्राद्यर्थतया विदुषाऽनुष्ठिता, विद्योत्पत्तेः पूर्व कृताऽनादिकालप्रवृत्ता च प्रबलकर्मान्तरप्रतिबद्धफला, साधुकृत्याऽस्तिहि ; अत एकेषां शाखिना २"सुहृदस्साधुकत्याम्" इति वचनं तद्विषयम् ; विद्ययाऽश्लेषविनाशश्रुतिश्च तद्विषया ॥१७॥ अनुष्ठितस्य कर्मणः प्रबलकर्मप्रतिबन्धसम्भवं पूर्वोक्तं स्मारवति यदेव विद्ययेति हि ॥ उक्तं ह्यद्गीथविद्यायाः क्रतोः कर्मान्तरप्रतिबन्धाभावः फलमिति ; अतः प्रतिबद्धफलसाधुकृत्यस्यैव सुहृत्सङ्कमणम् ॥१८॥ इति वेदान्तदीपे अग्निहोत्राद्यधिकरणम् ॥ १० ॥ ....( श्रीशारीरकमीमांसाभाष्ये इतरक्षपणाधिकरणम्॥).... भोगेन वितरे क्षपयित्वाऽथ संपद्यते।४।१।१९॥ ययोः पुण्यपापयोरश्लेषविनाशायुक्ती, ताभ्यामितरे आरब्धकार्ये पुण्यपापे कि विद्यायोनिशरीरावसाने, उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति संशये ३"तस्य तावदेव चिरं यावन विमोक्ष्ये" इति तच्छरीरविमोक्षावसानत्वश्रवणात्तदवसाने (सिद्धान्तः)--- इति प्राप्त उच्यते-भोगेन तु-इति। तुशब्दः पक्षव्यावृत्त्यर्थः । इतरे १. सु. ६-४-२२॥-२.॥-३. छा. ६.१४-२ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy