________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
अनारब्धकाधिकरणम्. तौ ततः पूर्वभाविनोः सुकृतदुष्कृतयोः किमविशेषेण विनाशः, उतानारब्धकार्ययोरेवेति विशये १“सर्वे पाप्मानः प्रयन्ते" इति विद्याफलस्याविशेषश्रवणाद्विद्योत्पत्त्युत्तरकालभाविन्याश्च शरीरस्थितेः कुलालचऋभ्रमणादिवत्संस्कारवशादप्युपपत्तेरविशेषेण
___- (सिद्धान्तः).-..इति प्राप्ते उच्यते-अनारब्धकार्ये एव तु पूर्वे-इति । विद्योत्पत्तेः पूर्वे मुक्तदुष्कृते अनारब्धकार्ये-अप्रवृत्तफले एव विद्यया विनश्यतः; कुतः तदवधेः-२"तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य" इति शरीरपातविलम्बावधिश्रुतेः । न च पुण्यापुण्यकर्मजन्यभगवत्सीत्यप्रीतिव्यतिरेकेण शरीरस्थितिहेतुभूतसंस्कारसद्भावे प्रमाणमस्ति ॥१५॥
__ इति श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम् ॥ ९ ॥
वेदान्तसारे-अनारब्धकार्ये एव तु पूर्वे तदवधेः । विद्याधिगतेः पूर्वकृते पुण्यपापे फलदानायाप्रवृत्ते एव विनश्यतः; २"तस्य तावदेवचिरम्' इति शरीरपातावधिश्रुतेः ॥१५॥
इति वेदान्तसारे अनारब्धकार्याधिकरणम् ॥ ९ ॥
वेदान्तदीपे-अनारब्धकार्ये एव तु पूर्वे तदवधेः। विद्योत्पतेः पूर्वकृतयोः पुण्यपापयोरविशेषेण विनाशः, उतानारब्धकार्ययोरेवेति संशयः । १"सर्वे पाप्मानः प्रदूयन्ते" इति विशेषाभावादविशेषेणेति पूर्वः पक्षः। राधान्तस्तु–२"तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इत्युत्पन्न विद्यस्यापि शरीरमोक्षावधित्वश्रुतेः, सर्वविनाशे शरीरस्थित्यनुपपत्तेश्चानारब्धकार्ययोरेव विनाशः । सूत्रं च व्याख्यातम् ॥ १५ ॥
इति वेदान्तदीपे अनारब्धकार्याधिकरणम् ॥ ९॥
१. छा. ५-२४-३ ॥
२. छा. ६-१४-२॥
__*53
For Private And Personal Use Only