SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आसीनाधिकरणम् . कालश्च, स एवोपासनस्य देशः कालश्च । १"समे शुचौ शर्करावह्निवालुकाविवर्जिते" इति वचनमेकाग्रतेकान्तदेशमाह ; न तु देशं नियच्छति, १"मनोऽनुकूले" इति वाक्यशेषात् ॥ ११ ॥ इति श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम् ॥ ५ ॥ वेदान्तसारे-आसीनस्सम्भवात् ॥ आसीन उपासनं कुर्यात् , तस्यैवैकाप्रपसम्भवात् ॥ ७ ॥ ___ध्यानाच्च।। २"निदिध्यासितव्यः" इत्युपासनस्य ध्यानरूपत्वाचासीनः॥ अचलत्वं चापेक्ष्य ॥ पृथिव्यादेरचलत्वं चापेक्ष्य ३ 'ध्यायतीव पृथिवी" इति प्रयोगात् मनसो निश्चलत्वमासीनस्यैव ॥ ९॥ स्मरन्ति च ॥ ४" उपविश्याऽसने युञ्जयात्" इत्यादिना ॥१०॥ यत्रैकाग्रता तत्राविशेषात् ॥ यत्रैकाग्रता, तत्र देशे तत्र काले उपासीतेति देशकालविशेषाश्रवणात् ॥११॥ इति वेदान्तसारे आसीनाधिकरणम् ।। ५ ॥ वेदान्तदीपे-आसीनस्सम्भवात्।। किमिदं ब्रह्मोपासनमासीनः कुर्यात् , उतासीनश्शयानस्तिष्ठन्गच्छन्वेत्यनियमः इति संशयः । विशेषाश्रवणादनियमः इति पूर्वः पक्षः।राद्धान्तस्तु-आसीनस्यैवैकाग्रतासम्भवात्, एकाग्रतामूलत्वाञ्चोपासनस्य, आसीनः कुर्यात् । सूत्रमपि व्याख्यातम् ॥ ७॥ ध्यानाञ्च ॥ २"निदिध्यासितव्यः' इत्युपासनस्य ध्यानरूपत्वाश्चैकाग्रचित्तताऽवश्यम्भाविनी। ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितं तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपम् ॥ ८॥ अचलत्वं चापेक्ष्य ॥ निश्चलत्वं चापेक्ष्य ध्यानवाचोयुक्तिः पृथिव्यादिषु दृश्यते ३" ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षं ध्यायतीव द्यौः" इत्यादिका । अतो ध्यायतः पृथिव्यादिवदचलत्वमासीनस्यैव सम्भवति ॥९॥ स्मरन्ति च ॥ स्मरन्तिचासीनस्यैव ध्यानम् ४ " उपविश्याऽसने युञ्जयाद्यो१॥-२. वृ. ६-५-६ ॥–३. छा. ७-६-१ ॥-४. गी. ६-१२ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy