SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ भीशारीरकमीमांसामान्ये [भ. ३. वेदान्तदीपे-स्तुतिमानमुपादानादिति चेमापूर्वत्वात् ॥ भावश. ब्दाच॥ १"भोमित्येतदक्षरमुहीथमुपासीत""स एष रसानां रसतमः परमः परायोऽयमो यदुनीया"इत्येतजातीयके किं कर्मानाश्रयाणां दृष्टिविशेषाणां विधिरायेयः,उतोगीथादिस्तुतिमात्रमिति संशयः।विधित्वे सिरे हि गोदोहनादिपद्रवतिविधित्वमेव नसम्भवतीति पूर्वः पक्षः।२"इयमेव जास्खों लोकमाह. वनीयः" इतिवत् कर्माङ्गभूतोहीथादिसम्बन्धितयोपादानाद्रसतमत्वादेः तत्स्तु. तिमात्रत्वमेव; न रसतमत्वादिरष्टिविधिः । राद्धान्तस्तु-जुलादिविधिवदुद्रीथादिविधेरशासनिधानात्, रसतमत्वादेरप्राप्तत्वाब, "उपासीत"इति विधिप्रयेन च, न स्तुतिमात्रम्, तहष्टिविधिरेव । सूत्रद्वयमपि व्याख्यातम् ॥२१, २२॥ इति चेदान्तदीपे स्तुतिमात्राधिकरणम् ॥ २॥ -nn(श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम् ॥ ३॥ पारिप्लवा इति चेन्न विशेषितत्वात्।३।४।२३॥ ३"प्रतर्दनो ह वै देवोदासिरिन्द्रस्य प्रियं धामोपजगम" - तकेतुर्हारुणेय आस" इत्येवमादीनि घेदान्तेष्वाख्यानानि कि पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थानीति चिन्तायाम् ५" आख्यानानि शंसन्ति"इत्याख्यानानां पारिप्लवे विनियोगाम विद्यामधानत्वं न्याय्यमिति चेत् -- (सिद्धान्तः).-.-.. न सर्वाण्याख्यानानि पारिप्लवप्रयोगे विनियोगमर्हन्ति ; कुतः! विशेषितत्वाद्विनियोगस्य । ५"आख्यानानि शंसन्ति" इत्युक्त्वा तत्रैव ६"मनुवैवस्वतो राजा" इत्यादिना मन्वादीनामाख्यानानि विशेष्यन्ते । अतस्तेषामेव तत्र विनियोग इति गम्यते । तस्मान सर्वा वेदान्तेष्वाख्यानश्रुतयः पारिप्लवप्रयोगार्थाः अपि तु विद्याविध्यर्थाः ॥ २३ ॥ १.छा. १-१.१, ३ ॥२॥--३ को. ३.१॥-४. छा. ६.१.१ ।।-५।।--६॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy