SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. यथावभावाधिकरणम् . खेन कलाभूता इति नियमेनोपादेया एव ।। ५९ ॥ शिष्टेश्व। ३।३।६०॥ शिष्टिः शासनम् , विधानमित्यर्थः । १"उद्गीथमुपासीत" इत्युद्वीथागतयोपासनविधानाचोपादाननियमः। २"गोदोहनेन पशुकामस्य प्रणयेत्" इत्यादिवविधिवाक्येऽधिकारान्तराभवणादुद्गीयानभाव एव हि विधेय इति गम्यते ॥ ६॥ समाहारात्। ३।३।६१॥ __३"होपदनादैवापि दुरुगीथमनुसमाहरति" इत्युपासनस्य समाहारनियमो दृश्यते । दुरुद्गीथं वेदनविहीनमुद्रीथम् । वेदनहानावन्पेन समाधानं ब्रुवत्तस्य नियमेनोपादानं दर्शयति ॥ ६१ ॥ गुणसाधारण्यश्रुतेश्च।३।३।६२॥ उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासनस्य ४"तेनेयं वयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युगायति" इति साधारण्यश्रुतेश्चोपासनसमाहारो गम्यते । "तेन" इति प्रकृतपरामत्सिोपासन एव प्रणवस्सर्वत्र सञ्चरति । अत उपासनस्य प्रणवसहभावनियमदर्शनाचोगीथायुपासनानामुद्गीयादिवनियमेनोपादानम् ॥ (सिद्धान्तः)इति प्राप्त उच्यतेन वा तत्सहभावाश्रुतेः।३।३।६३॥ नचैतदस्ति-यदुद्गीथायुपासनानां क्रतुदीयादिवदुपादाननियमः -इति । कुतः तत्सहभावाश्रुतेः-उद्गीथानभावाश्रुतेरित्यर्थः। अाभा १. छा. १.१.१॥-२ ॥-३. छा. १-५-५॥-४. छा. १-१-९॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy