SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ पेदान्तदीपे न्यायातम् ॥९॥ इति वदान्तदीपे कर्मानुस्मृतिशन्दविध्यधिकरणम् ॥ ३॥ (श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम् ॥४॥)--- मुग्धेऽर्धसम्पत्तिः परिशेषात् । ३।२।१०॥ मुग्धमधिकृत्य चिन्त्यते; किमियं मूर्छा सुषुप्तयादिष्वन्यतमावस्था, उतावस्थान्तरमिति विशये सुषुप्तयादीनामन्यतमावस्थायामेव ममिसिरयुपपत्तेरवस्थान्तरकल्पने प्रमाणाभावादन्यतमावस्था . - सिद्धान्तः)--- इति प्राप्त उच्यते-मुग्धेऽर्धसम्पत्तिः-इति । मुग्धे पुरुषे या तस्यावस्था, सा मरणायाधसम्पत्तिः । कुतः परिशेषाव-नतावत्वमजागरौ, शानाभावात: निमित्तवैरूप्यादाकारवैरूप्याच्च न सुषुप्तिमरणे । निमित्त हि मूर्छाया अभिघातादिः। पारिशेष्यान्मरणायाधसम्पत्तिर्मुर्छा। मरणं हि सर्वपाणदेहसम्बन्धोपरतिः सूक्ष्मप्राणदेहसम्बन्धावस्थितिमा । इति श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम् ॥ ४ ॥ वेदान्तसारे-मुग्धेऽर्धसम्पत्तिः परिशेषात् ।। मूञ्छिते पुरुषे या अवस्था,सा मरणायार्धसम्पत्तिरिति हेतुभेदात्, आकारभेदात्, अपुनरुत्थाननियमाभावाचवायते ॥१०॥ ___ इति वेदान्तसारे मुग्धाधिकरणम् ॥ ४ ॥ वेदान्तदीपे-मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ कि मूर्छा मरणादथान्तरम् , उत मरणमेवेति संशयः। सर्वेन्द्रियप्राणव्यापारोपरतेः मरणमेवे. ति पूर्वः पक्षः कारवैरूप्येण सूक्ष्मप्राणास्तित्वावगतः मरणायार्धसम्पत्तिरित ति सिद्धान्तः । सूत्रार्थस्तु-मुग्धे मूञ्छित पुरुषे याऽवस्या, सा मरणायाऽर्ध. सम्पत्तिः। कुतः १ परिशेषात् । प्राणादिसर्वव्यापारोपरते न जागरायण For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy