SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये (द्वितीयाध्याये-प्रथमपादे-स्मृत्यधिकरणम् ॥ १॥).. स्मृत्यनवकाशदोषप्रसङ्ग इतिचेन्नान्यस्मृत्यनव काशदोषप्रसङ्गात् । २।१।१॥ प्रथमेऽध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात्तत्संसृष्टात्तद्वियुक्ताव चेतनादर्थान्तरभूतं निरस्तनिखिलाविद्यायपुरुषार्थगन्धमनन्तज्ञानानन्दैकतानमपरिमितोदारगुणसागरं निखिलजगदेककारणं सर्वान्तरात्मभूतं परं ब्रह्म वेदान्तवेद्यमित्युक्तम् ॥ __ अनन्तरमस्यार्थस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनाय द्वितीयोऽध्याय आरभ्यते। प्रथमं तावत्कपिलस्मृतिविरोधाद्वेदान्तानामतत्परत्वमाशङ्कय तन्निराक्रियते । कथं स्मृतिविरोधाच्छ्रुतेरन्यपर - त्वम्? उक्तं हि "विरोधे वनपेक्ष्यं स्यात्" इति श्रुतिविरुद्धायास्स्मृतेरना. १. पूर्वमीमां १. ३. ३॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy