SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४. ] संज्ञामूर्तिकृतद्यधिकरणम् • १८९ र्यक्रमेण बाध्यते । अण्डान्तर्वर्तिष्वग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं त केतोश्शुश्रूषोरण्डान्तर्वर्तित्वेन तस्य बहिष्ठवस्तुषु विद्युत्करणप्रदर्शनायो. गाभिवृत्कृतानां कार्येषु अग्न्यादित्यादिषु क्रियते ॥ १८ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ स्यादेतत् ; १" अन्नमशितम् " १" आपः पीताः ", "तेजोऽशितम्" इति त्रिवृत्कृतानामन्नादीनामेकैकस्य तेजोबन्नात्मकत्वेन त्रिरूपस्य कथमममापस्तेज इत्येकैकरूपेण व्यपदेश उपपद्यत इति तत्राह - वैशेष्यात्तु तद्वादस्तद्वादः । २।४।१९ ॥ वैशेष्यं विशेषभावः । त्रिवृत्करणेन विरूपेऽप्येकैकस्मिन्नन्नायाधिक्यात्तत्त्रतत्त्राभादिवादः । द्विरुक्तिरध्यायसमाप्तिं द्योतयति ॥ १९ ॥ इति श्रीशारीरकमीमांसाभाष्ये संज्ञामूर्ति कृप्तयधिकरणम् ॥ ३ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ समाप्तश्वाध्यायः ॥ वेदान्तसारे-संज्ञामूर्ति कृप्तिस्तु विवृत्कुर्वत उपदेशात् । देवादिनामरूपव्यष्टिसृष्टिः चतुर्मुखशरीरकात् परमात्मन एव; न केवलचतुर्मुखात् । "नामरूपे व्याकरवाणि तासां त्रिवृतंत्रिवृतमेकैकां करवाणि" इति त्रिवृत्करणं कुर्वतो नामरूपव्याकरणोपदेशात् । त्रिवृत्करणन्तु केवलचतुर्मुखस्य न सम्भवति ; त्रिवृत्कृतैस्तेजोबन्नैरण्डमुत्पाद्य पश्चाच्चतुर्मुखसृष्टिः, २" तदण्डमभव. तस्मिञ्जने स्वयं ब्रह्मा" इत्यादिस्मृतेः ॥ १७॥ मांसादि भौमं यथाशब्दमितरयोश्च ।। १" अन्नमशितं श्रेधा विधीयते " इत्यत्र प्रागुक्तत्रिवृत्करणादर्थान्तभूरतः अण्डान्तर्वर्तिपुरुषभुक्तान्नादीनां परिणामप्रकार उच्यते । अन्यथा मांसमनसोः पुरीषादणीयस्त्वेनाप्यत्वतैजसत्वप्रसक्तिः । तथा सति १ " अन्नमशितं त्रेधा" इति भूमेरेव त्रिधात्वोपक्रमः, १. छा. ६-५-१, २, ३ ॥ - २. मनुः १-९ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy