SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ.१. ३अक्षोाशाहिकाष्ठाद्विरदमुनिवसूयंद्रितत्त्वातिशकर्य रक्षैः प्रयाजैरिह भवति रसैः पादनीतिप्रबन्धः॥ शास्त्रं त्वेतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानैरद्ध्यायैष्षोडशाजिद्विकयुगभिदुरं षट्कभेदादिनीत्या । तत्राद्यं वक्ति सिद्धं विषयमपि परन्तत्प्रतिद्वन्द्रियुग्मं खप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम्॥१७ तलायेऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः। दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथोपासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥ १८ स्रष्टा देही स्वनिष्ठो निरवधिमहिमापास्तबाधश्रिताप्तः खात्मादेरिन्द्रियादेरुचितजननकृत्संमृतौ तन्त्रवाही। निदोषत्वादिरम्यो बहुभजनपदं स्वाहकर्मप्रसाद्यः पापच्छिब्रह्मनाडीगतिकृदतिवहन् साम्यदश्वान वेद्यः ॥ १९ विध्युक्त्याऽधीत्य वेदान्विधिवलविरतावन्यजादेव रागात् कृत्स्नं मीमांसमानाः क्रमत इति परब्रह्मचिन्तान्तरन्ति । प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्टया कालक्षेपाक्षमत्वात् कतिचन कृतिनश्शीघ्रमन्ते रमन्ते ॥ २० रागान्मीमांसते चेत् स्खयमिह यततां किं गुरूक्त्येतिचेन्न ब्रह्मज्ञानाप्तये गुर्वभिगमनविधेस्तेन तत्त्वोपदेशात् । सद्विद्याचार्यवत्वे प्रथयति च परब्रह्मवित्तिन्तथान्याप्याचार्यादित्यधीते नियमविधिरसौ निश्चितो नीतिविद्भिः ॥२१ ३. अक्ष-११. ऊर्मि-६. आशा-१०. अ- ८. ऊर्मि-६. अद्रि-८. तत्त्व-२६. अतिशक्करीहि-८. काठा-१०. द्विरद-८. मुनि-७. वसु- | १५. अक्षैः-११.अक्षैः-११. प्रयाजैः-५.रसै-६. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy