SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. अपशद्राधिकरणम्. संस्कारपरामर्शात्तदभावाभिलापाच्च । १।३ । ३६ ॥ ब्रह्मविद्योपदेशेषूपनयनसंस्कारः परामृश्यते-१"उप त्वा नेष्ये" २"तं होपनिन्ये"इत्यादिषु। शूद्रस्य चोपनयनादिसंस्काराभावोऽभिलप्यते -३"न शुढे पातकं किञ्चिन्न च संस्कारमर्हति" ४"चतुर्थो वर्ण एकजातिर्न च संस्कारमर्हति" इत्यादिषु ॥ ३६॥ तदभावनिर्धारणे च प्रवृत्तेः। १।३।३७॥ १"नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहर"इति शुश्रूषोर्जाबालस्य शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशप्रवृत्तेश्च न शूद्रस्याधिकारः॥३७॥ श्रवणाध्ययनार्थप्रतिषेधात् १।३।३८॥ शूद्रस्य वेदश्रवणतदध्ययनतदर्थानुष्ठानानि प्रतिषिध्यन्ते ५“पा ह वा एतच्छमशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्" ६"तस्माच्छद्रो बहुपशुरयज्ञीयः" इति। बहुपशुः पशुसदृश इत्यर्थः।अनुपशृण्वतोऽध्ययनतदर्थज्ञानतदर्थानुष्ठानानि न सम्भवन्ति अतस्तान्यपि प्रतिषिद्धान्येव॥३८॥ स्मृतेश्च । १।३। ३९॥ स्मयते च श्रवणादिनिषेधः ॥ अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां शोनप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः" इति, "न चास्योपदिशेद्धर्म नचास्य व्रतमादिशेत्" इति च; अतश्शूद्रस्यानधिकार इति सिद्धम् ।। ३९ ॥ १. छा-४.४-५॥ २. आपस्त. औत॥ ३. मनु-१०-१२६॥ ४. गोत. १०.अ. ९-सू॥ २. २-१२-३॥ ८. मनु. ४-८०॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy