SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०८ www.kobatirth.org शारीरकमीमांसाभाष्ये भेदव्यपदेशाच्चान्यः । १।१।२२॥ १" य आदित्ये तिष्ठन्नादित्यादन्तरः " २"य आत्मनि तिष्ठन्नात्मनोऽन्तरः" इत्यादिभिः जीवाद्भेदव्यपदेशाच्चायं जीवादन्यः परमात्मैव ॥ २२ ॥ इति वेदान्तदीपे अन्तरधिकरणम् || ७ || (श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ॥ ८ ॥ 17 сы कानसृजत " ३ यतो वा इमानि भूतानि जायन्ते " इति जगत्कारणं ब्रह्मेत्यवगम्यते । किं तज्जगत्कारणमित्यपेक्षायां ४" सदेव सोम्येदमग्र आसीत् " ५" तत्तेजोऽसृजत " ६" आत्मा वा इदमेक एवाग्र आसीत् "७" स इमाल्लोतस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इति साधारणैrशब्दैर्जगत्कारणे निर्दिष्टे ईक्षणविशेषानन्द विशेषरूपविशेषार्थस्वभावात्प्रधानक्षेत्रज्ञा' दिव्यतिरिक्तं ब्रह्मेत्युक्तम् । इदानीमाकाशादिविशेशब्दै १० र्निर्दिश्य जगत्कारणत्व जग दैश्वर्यादिवादेऽप्याकाशादिशब्दाभियता प्रसिद्धचिदचिद्वस्तुनोऽर्थान्तरमुक्तलक्षणमेव ब्रह्मेति प्रतिपाद्यतेआकाशस्तलिङ्गात - इत्यादिना पादशेषेणआकाशस्तल्लिङ्गात्। १ । १२३॥ इदमाम्नायते छान्दोग्ये - ११" अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाश प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्" — इति । तत्र सन्देहः किं प्रसिद्धाकाश एवात्राकाशशब्देनाभिधीयते, १. बृ. ५. अ-७. स्व. ९ ॥ २. बृ. ५.७ १२. विज्ञानस्थाने माध्यन्दिन पाठ: ।। ३. तै, भृ. १।। ४. छा. ६-२-१॥ ५. का. ६-२-३॥ Acharya Shri Kailassagarsuri Gyanmandir ६. ऐतरेय. १-१-१॥ [अ. १. ऐतरेय, १-१-२॥ ८. तै, आन, १॥ ७. ९. क्षेत्रज्ञातिरिक्तं पा १०. शब्दैर्निर्दिष्टस्य. पा।। ११. छा. १-९-१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy