________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११२
शारीरकमीमांसाभाष्ये
[अ. १.
रुषात्फलसिद्धिश्चेति १" फलमत उपपत्तेः" इत्यत्र प्रतिपादयिष्यते । अतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म बोधयन्तीति ब्रह्मोपासनफलानन्त्यं स्थिरत्वं च सिद्धम् । चातुर्मास्यादिकर्मस्वपि केवलस्य कर्मणः क्षयिफलत्वोपदेशादक्षयफलश्रवणं २" वायुश्चात्नरिक्षं चैतदमृतम् " इत्यादिवदापेक्षिकं मन्तव्यम् ॥
अतः केवलानां कर्मणामल्पास्थिरफलत्वात्, ब्रह्मज्ञानस्य चान न्तस्थिरफलत्वात्तन्निर्णयफलो ब्रह्मविचारारम्भो युक्त इति स्थितम् ||
इति श्रीभाष्ये जिज्ञासाधिकरणम् ॥ १ ॥
श्रीमते रामानुजाय नम:
अथ वेदान्तसारः.
Acharya Shri Kailassagarsuri Gyanmandir
समस्तचिदचिद्वस्तुशरीरायाखिलात्मने । श्रीमते निर्मलानन्दोदन्वते विष्णवे नमः ॥ परमपुरुषप्रसादात् वेदान्तसार उद्धियते
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
अत्रायमथशब्दः, आनन्तर्ये वर्तते; अतश्शब्दशिरस्कत्वात् । ३ अतश्शब्दश्च पूर्ववृत्तस्य हेतुभावे । पूर्ववृत्तञ्च कर्मज्ञानमिति विज्ञायते । आरिप्सितस्य ब्रह्मज्ञानस्य वेदार्थविचारैकदेशत्वात्, अधीतवेदस्य हि पुरुषस्य कर्मप्रतिपादनोपक्रमत्वात्, वेदानां कर्मविचारः प्रथमं कार्य इति ४" अथातो धर्मजिज्ञासा" इत्युतम् । कर्मणाञ्च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनतानिश्चयः,
१. शारी. सु. ३-२-३७,
२. यू. उप. ४. अ. ३. बा. ३. वा.
|
३. अतरशब्द: पूर्व. पा.
४. पूर्वमीमांसासू. १-१-१.
For Private And Personal Use Only