SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् · अथेदमज्ञानं स्वयमनादि, ब्रह्मणस्स्वसाक्षित्वं ब्रह्मस्वरूपतिरस्कृतिं च युगपदेव करोति । अतो नानवस्थादयो दोषा इति नैतत्; स्वानुभवस्वरूपस्यब्रह्मणस्स्वरूपतिरस्कृतिमन्तेरणसाक्षित्वापादनायोगात् । हेत्वन्तरेण तिरस्कृतमिति चेतुः तर्ह्यस्यानादित्वमपास्तम् । अनवस्था च पूर्वोक्ता । अतिरस्कृतस्वरूपस्यैव साक्षित्वापादने ब्रह्मणस्वानुभवैकतानता च न स्यात् ॥ अपि च - अविद्यया ब्रह्मणि तिरोहिते तद्ब्रह्म न किंचिदपि प्रकाशते ? उत किंचित्प्रकाशते ? पूर्वस्मिन् कल्पे प्रकाशमात्रस्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिरसकृदुक्ता । उत्तरस्मिन् कल्पे सच्चिदानन्दैकरसे ब्रह्मणि कोsयमंशस्तिरस्क्रियतेः को वा प्रकाशते ? निरंशे निर्विशेषे प्रकाशमात्रे वस्तुन्याकारद्वयासम्भवेन तिरस्कार: प्रकाशच युगपन्न संगच्छेते । अथ सच्चिदान्दैकरसं ब्रह्म अविद्यया तिरोहितस्वरूपमविशदमिवलक्ष्यत इति प्रकाशमात्रस्वरूपस्य विशदताऽविशदता वा किंरूपा । एतदुक्तं भवतियस्सांशस्सविशेषः प्रकाशविषयः तस्य सकलावभासो विशदावभासः । कतिपयविशेषरहितावभासश्चाविशदावभासः। तत्र य आकारोऽप्रतिपन्नस्तस्मिन्नंशे प्रकाशाभावादेव प्रकाशावैशयं न विद्यते । यश्चांशः प्रतिपन्न - स्तस्मिन्नंशे तद्विषयप्रकाशो विशद एव । अतस्सर्वत्र प्रकाशांशे अवैशद्यं Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ७९ संभवति । विषयेऽपि स्वरूपे प्रतीयमाने तद्गतकतिपयविशेषाप्रतीतिरेवावैशद्यम् । तस्मादविषये निर्विशेषे प्रकाशमाते ब्रह्मणि स्वरूपे प्रकाशमाने तद्गतकतिपय विशेषाप्रतीतिरूपावैशद्यं नामाज्ञानकार्य न संभवति ।। अपिच - इदमविद्याकार्यमवैशद्यं तवज्ञानोदयान्निवर्तते न वा १ अनिवृत्तावपवर्गाभावः । निवृत्तौ च वस्तु किं रूपमिति विवेचनीयम् । विशदस्वरूपमिति चेत् ; तद्विशदस्वरूपं प्रागस्ति ; न वा ? अस्ति चे१. प्रकाशमाने कतिपयविशेषेति. पा. २. संभवतीति पा.
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy