SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे ॥ ८८ ॥ www.kobatirth.org व्विसेसो पासाओ कुमारस्स, तत्थ ठिओ य सो सको इव देवलोए धरणो इव पायाले विसयसुदं भुंजतो कालं गमेइ, अन्तरंतराय तुरगवाहियालिं च मत्तसिंधुरदमणं च मल्लजुज्झन्मसणं च राहावेहको ऊहलं च धम्मसत्यमवणं च दे संतरनयश्वत्तानिसामणं च गुरुचरणनिसेवणं च मग्गणजणमणोरहपूरणं च करेइत्ति । अह कुमारस्स कालकमेण सीलवईए सह विसयसुई भुंजमाणस्स कुसुमसे हरविजय से हरनामाणो जाया दोन्नि पुत्ता, ते य वल्लहा पियामहस्स, विविहप्पयारेहिं उबलालिखमाणा वडति । अन्या राहणो समीवे निसन्नमि नरविकमे जहोचियद्वाणनिविडंमि सेवगजणे मयभर संभरियसच्छंदजमुणावणविहारो तडपडारावतोडियनिविड घडणुत्तरतारसयप्पमाण लोहनिगडो सयखंडचुन्नियमहालाणखंभो निद्दयकरप्पहाराहयारोहगवग्गो पहाविओ नयरमज्झेण जयकुंजरो उम्मूलियगरुयदुममोडियगुरुविडव कडयडरउद्दो कुंभत्थलपणोलणप्रासादः कुमारस्य, तत्र स्थितश्च स शक्र इव देवलोके धरण इव पाताले विषयसुखं भुञ्जन् कालं गमयति, अन्तरान्तरा च तुरगवाहिकाली च मत्तसिन्धुरदमनं च मल्लयुद्धाभ्यसनं च राधावेधकुतूहलं च धर्मशास्त्रश्रवणं च देशान्तरनगरवार्तानिशमनं च गुरुचरणनिषेवणं च मार्गेणजनमनोरथपूरणं च करोतीति । अथ कुमारस्य कालक्रमेण शीलवत्या सह विषयसुखं भुञ्जतः कुसुमशेखरविजयशेखरनामानौ जातौ द्वौ पुत्रौ तौ च वल्लभौ पितामहस्य, विविधप्रकारैरुपलाल्यमानौ वर्धेते । अन्यदा राज्ञः समीपे निषण्णे नरविक्रमे यथोचितस्थान निविष्टे सेवकजने मदभरसंस्मृतस्वच्छन्दयमुनावनविहारः, तडतडारावत्रोटितनिबिडघटणोत्तरतारशतप्रमाण लोहनिगडः शतखण्डचूर्णितमहालानस्तम्भो निर्दयकर प्रहारा हतारोहकवर्गः प्रधावितो नगरमध्येन जयकुञ्जर उन्मूलितगुरुकद्रुममोटितगुरु बिटप कडकडरौद्रः कुम्भस्थलप्रणो For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पुत्रयुगलजन्म ॥ ॥ ८८ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy