SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । जयशेखरवृत्तान्तकथनम् ।। %A4-%E महडा कहमवि महाकडेण निप्पिट्ठो सो अमरतेयाभिहाणो दुडुमित्तो, घडिया इयाणिं परोप्परं संधी, कयाई अन्नोऽनघरेसु भोयणवत्थदाणाई, अओ एत्तियकालं नियकाकोडिवावडत्तणेण संपयमेव नाओ तुम्ह अडविनिवाडणपामोक्खो वहयरो, कुमारेण तओ अच्चंतजायतिबसोगसंदब्मेण विसञ्जिया अम्हे सव्वासु दिसासु तुम्हावलोयणत्थं, भणिया य-अरे सिग्धं जत्थ पेच्छह तं महाणुभावं तत्तो सव्वहा आणेजह, नन्नहा भोयणमहं करिस्सामि. तओ सव्वत्थ निउणं निउणं निरूवता पत्ता एत्तियं भूमिभाग, एत्थ आगएहि य निसामिओ तुम्ह सद्दो, को पुण भीसणे मसाणे एत्तियवेलं होहित्ति कोऊहलेण सुणं. तेहिं कुमारपच्चाणयणकालागएहिं पुरा तुम्ह निसुयसद्दाणुमाणेण पञ्चभिन्नायत्ति, ता कुणह पसायं जयसेहरकुमारजीवियदाणेण एत्थंतरे विष्णायपरमत्थेण भणियं पत्थिवेण-भो महासत्त! परिचय फरुसभावं, पणयभंगभीरूणि भवंति सप्पुरिसहिययाणि सुभटाः, कथमपि महाकष्टेन निष्पिष्टः सोऽमरतेजोऽभिधानो दुष्टमित्रः, घटिता इदानी परस्परं सन्धिः, कृतानि अन्योऽन्यगृहेषु भोजनवस्त्रदानानि, अत इयत्कालं निजकार्यकोटिव्यापृतत्वेन साम्प्रतमेव ज्ञातस्तवाटवीनिपातनप्रमुखो व्यतिकरः, कुमारेण ततोऽत्यन्तजाततीशोकसंदर्भेण विसर्जिता वयं सर्वासु दिक्षु तवावलोकनार्थ, भणिताश्च-अरे! शीघ्रं यत्र प्रेक्षध्वं तं महानुभावं तस्मात् सर्वथाऽऽनयत, नान्यथा भोजनमहं करिष्यामि, ततः सर्वत्र निपुणं २ निरूपयन्तः प्राप्ता इयन्तं भूमिभागम् , अत्राऽऽगतैश्च निशमितस्तव शब्दः, कः पुनीषणे श्मशाने इयढेला भविष्यतीति कुतूहलेन शृण्वद्भिः कुमारप्रत्यानयनकालागतैः पुरा तव निश्रुतशब्दानुमानेन प्रत्यभिज्ञात इति, तस्मात् कुरुत प्रसादं जयशेखरकुमारजीवितदानेन । अत्रान्तरे विज्ञातपरमार्थन भणितं पार्थिवेन-भो महासत्त्व ! परित्यज परुषभावं, प्रणयभङ्गभीरूणि भवन्ति सत्पुरुषहृदयानि REAL का॥६० ॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy