SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वकुटुम्ब वर्णनम् ॥ नरविक्रमचरित्रे । ॥३८॥ RECTECHECRECORRECORRENERA नियबलतुलियाखंडलपरकमो गुरुपयावहयसत्तू । तिहुयणविक्खायजसो नामेणं विजयराओत्ति ॥ ५ ॥ रूवाइगुणसमिद्धाए तस्स भञ्जाए हिययदइयाएँ । कंतिमईए पुत्तत्तणेण जाओ अहं एको ॥६॥ पकओ पुरे पमोओ मह जम्मे तत्थ खयरराएणं । करिणो मोत्तृण परे विमोइया बंधणेहितो ।। ७॥ अह सुपसत्थंमि दिणे सम्माणिय पणइसयणगुरुवग्गं । जयसेहरोत्ति नाम ठवियं मम गुरुजणेणति ॥ ८॥ गयणंगणपरिसक्कणपमोक्खविजाओ गाहिओ अहयं । अह तरुणभावपत्तो गुरूहिं परिणाविओ भजं ॥९॥ पउमावइत्ति नामेण पवरविजाहरिंदकुल जायं । रूबाइगुणगणेणं विजयपडायंत्र कामस्स ॥ १० ॥ जुम्मं । एस पुण वहरिखयरो रहनेउरचक्कबालपुरपहुणो । सिरिसमरसिंहनामस्स अत्तओ अमरतेओत्ति ॥ ११ ॥ निजबलतुलिताखण्डलपराक्रमो गुरुप्रतापहतशत्रः । त्रिभुवनविख्यातयशा नाम्ना विजयराज इति रूपादिगुणसमृदयास्तस्य भायोया हृदयदयितायाः । कान्तिमत्याः पुत्रत्वेन जातोऽहमेकः। प्रकृतः पुरे प्रमोदो मम जन्मनि तत्र खचरराजेन । करिणो मुक्त्वा परे विमोचिता बन्धनेभ्यः ॥ ७ ॥ अथ सुप्रशस्ते दिने संमान्य प्रणयिस्वजनगुरुवर्गम् । जयशेखर इति नाम स्थापितं मम गुरुजनेनेति गगनानगपरिभ्रमणप्रमुख विद्या प्राहितोऽहम् । अथ तरुणभावप्राप्तो गुरुभिः परिणायितो भा योम् ॥९ ॥ पद्यावतीति नाम्ना प्रवरविद्याधरेन्द्रकुल जाताम् । रूपादिगुणगणेन विजयपताकामिव कामस्य ॥ १०॥ [युग्मम्] एष पुनर्वैरी खचरो रथनू पुरचकवालपुरप्रभोः । श्रीसमरसिंहनाम्न आत्मजोऽमरतेज इति ॥३८॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy