SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ३६ ॥ www.kobatirth.org को वा एस देखो ?, किंणामं इमं नयरं १ को वा एसो छत्तच्छायानिवारियरविकरपसरो परिचलंतधवलचामरजुयलो मज्झकए नरनियरं वावारिंतो पुरो संठिओ चिट्ठह्न महायसो नराहिवइत्ति १, इमं च सोच्चा निवेइयं से परियणेण गणपडणाओ आरम्भ सवं जहावित्तंति । तओ सो खयरो दीहं नीससिय मम पच्चासने ठाऊण जोडिय करसंपुढं विश्नविउमाढतो - महाभाग ! धन्ना सा महिमहिला जीसे तं पई, कयलक्खणा इमे भिच्चा सेवंति जे तुह चरणकमलं, धन्ना ते सुहडा जे तुह कजे तणं व नवि गणंति नियजीवियं, अहो ते परोवयारित्तणं अहो सप्पुरिसकम्माणुवत्तित्तणं अहो नियकञ्ज निरवेक्खया अहो सरणागयवच्छलत्तणं, न सङ्घहा मम मणागपि पीडमुप्पाएइ सत्तुपराभवो जं तुमं सयमेव पुरिसरयणभूओ दिट्ठोसि, म मणि-महाभाग ! अणवेक्खियजुत्ता जुत्तवियारो इयविधी जं तुम्हारिसाणवि निवडंति एरिसीओ आवयाओ, अणणुको वा एष देशः १ किं नाम इदं नगरं ? को वैष छत्रच्छाया निवारितर विकर प्रसरः परिचलद्धवलचामरयुगलो मम कृते नरनिकरं व्यापारयन् पुरः संस्थितस्तिष्ठति महायज्ञा नराधिप इति । इदं च श्रुत्वा निवेदितं तस्य परिजनेन गगनपतनादारभ्य सर्वं यथावृतमिति । ततः स खचरो दीर्घ निःश्वस्य मम प्रत्यासन्ने स्थित्वा योजयित्वा करसम्पुटं विज्ञपयितुमारब्धः - महाभाग ! धन्या सा महीमहिला यस्यास्त्वं पतिः, कृतलक्षणा इमे भृत्याः सेवन्ते ये तव चरणकमलं, धन्यास्ते सुभटा ये तव कार्ये तृणमिव नापि गणयन्ति निजजीवितम्, अहो तब परोपकारित्वम्, अहो सत्पुरुषानुवर्तित्वम्, अहो निजकार्यनिरपेक्षता, अहो शरणागतवत्सलत्वं, न सर्वथा मम मनागपि पीडामुत्पादयति शत्रुपराभवो यत्त्वं स्वयमेव पुरुषरत्नभूतो दृष्टोऽसि मया भणितं महाभाग ! अनपेक्षितयुक्तायुक्तविचारो हतविधिर्यद् युष्मादृशानपि निपतन्ति ईदृश्य आपदः, अननु For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भूमितलपतित विद्याधरस्य इतस्ततोऽ वलोकनं तथा स्वजनाख्यातं पूर्ववृत्तम् ॥ ।। ३६ ।।
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy