SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राया अहेसि, जस्स विजयजत्तापत्थियस्स पत्थिवसहस्साणुगम्ममाणमग्गस्स उइंडपुंडरीयपंडुरच्छत्तच्छाइयगयणाभोगा दिघोरग्निवनरविक्रम- नढदिवसावगासव सोहंति दस दिसाभागा, जस्स य गजंतमत्तकुंजरगंडस्थलगलंतनिरंतरमयजलासारजायदुद्दिणंधयारमीया- पूर्ववृत्तान्तेचरित्रे । मिसारियव्व अणुसरइ कवाडवियडं वच्छत्थलं रायलच्छी, जस्स चउबिहाउजघोरघोसं मेहोहरसियंपिव सोऊण दूरं पलायंति | स्वपितु रायहंसा, जस्स समरंगणेसु रोसारुणाओ पडिसुहडेसु पडिबिंबियाओ पप्फुल्लसुकुमारकरवीरकुसुममालाउब रेहिंति दिट्ठीओ, तिवन्तिसेन॥२९॥ तस्स य नियरूवलावबजोवणगुणावगणियरहप्पवायाओ नीसेसपणइणीपहाणाओ दवे भारियाओ अहेसि, पत्तलेहा मणोरमा य, पढमाए जाओ अहमेको पुत्तो वीरसेणो नाम, बियाए पुण विजयसेणोत्ति, गाहिया दोऽवि अम्हे धणुव्वेयपरमत्थं कुसली. पाकया चित्तपत्तच्छेयविणोएसु सिक्खविया य खेडयखग्गगुणवणियं जाणाविया महल्लजुद्धं, किंबहुणा , मुणाविया सब स्वरूपम्।। राजाऽऽसीत् , यस्य विजययात्रापस्थितस्य पार्थिवसहस्रानुगम्यमानमार्गस्य उद्दण्डपुण्डरीकपाण्डुरच्छवच्छादितगगनाभोगा नष्टदिवसावकाश इव शोभन्ते दश दिशाभागाः, यस्य च गर्जन्मत्तकुञ्जरगण्डस्थलगलनिरन्तरमदजलाऽऽसारजातदुर्दिनान्धकारभीताभिसारिका इवानुसरति कपाटविकटं वक्षःस्थलं राजलक्ष्मीः, यस्य चतुर्विधातोद्यघोरघोषं मेघौघरसितमिव श्रुत्वा दूरं पलायन्ते राजहंसाः, यस्य समराङ्गणेषु रोषारुणाः प्रतिसुभटेषु प्रतिविम्बिताः प्रफुल्लसुकुमारकरवीरकुसुममाला इव राजन्ति दृष्टयः, तस्य च, निजरूपलावण्ययौवनगुणावगणितरतिप्रवादे निःशेषप्रणयिनीप्रधाने द्वे भायें आस्ताम् पत्रलेखा मनोरमा च, प्रथमाया जातोऽहमेकः पुत्रो वीरसेनो नाम, द्वितीयायाः पुनर्विजयसेन इति, प्राहितौ द्वावपि आवां धनुर्वेदपरमार्थ, कुशलीकृतौ चित्रपत्रच्छेदविनोदेषु, शिक्षितौ च खेटकखग. गुणवैनितं, शापितौ मल्ल महायुद्धं, किंबहुना ज्ञापितौ सर्व १ खेटकाद्याघातम् । ॥२९॥ ECREGACASSOC नृपः SCIENDSAGESGROUS COCONOSTROCIE5 % For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy