SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalirth.org Acharya Shri Kailassagarsuri Gyanmandie नरविक्रमचरित्रे । नरसिंहनृपस्य वैभवम् ।। %E0%A4AC% तरलया विमलमणिमुत्ताहारे न विसिडलोयववहारे तणुत्तमुदरस्सन सरस्स कुडिलत्तं केसफलावस्स न सपणयालावस्म । अवि यनियरूवविजियसुरबहुजोवणगवाए कुवलयच्छीए । उम्भडसिंगारमहासमुद्दद्धरिसवेलाए ॥१॥ को तीए भणियविन्भमनेवत्थच्छेययागुणसमूहं । वण्णे उ तरह तूरंतोऽवि जीहासएणपि ? ॥ २ ॥ तथा-नियचक्कसंधिरक्खणवियक्खणो पयइपालणाभिरओ । अनोऽनबद्धपणओ दूरं संतोसमारो य ॥ ३ ॥ सुप्पणिहियपणिहियओ पमुणियरिउचक गुविलवावारो । पहुभत्तो गुणरागी निब्बूढभरो महारंभो ॥ ४ ॥ एकेकपहाणगुणो मंतिजणो बुद्धिसारपमुहो से । अत्थी समस्यनयसत्थ(नि)समणवित्थरियमइपसरो ॥५॥ तरलता विमलमणिमुक्ताहारे न विशिष्टलोकव्यवहारे, तनुत्वमुदरस्य न स्वरस्य, कुटिलत्वं केशकलापस्य न सप्रणयालापस्य । अपि चनिजरूपविजितसुरवधूगौवनगर्वायाः कुवलयाक्ष्याः । उद्भटशृङ्गारमहासमुद्रदुर्धर्षवेलायाः ॥१॥ कस्तस्या भणितविभ्रमनेपध्यच्छे कतागुगसमूहम् । वर्णयितुं शक्नोति स्वरमाणोऽपि जिवाशतेनापि ॥२॥ तथा-निजचक्रसन्धिरक्षणविचक्षणः प्रकृतिपालनाभिरतः । अन्योऽन्यबद्धप्रणयो दूरं सन्तोषसारश्च सप्रणिहितप्रणिहितकः प्रज्ञातरिपुचक[गुप्त गपिलव्यापारः । प्रभुभक्तो गुणरागी निम्यूँ दमरो महारम्भः ॥ ४ ॥ एकैकप्रधानगुणो मन्त्रिजनो बुद्धिमारप्रमुखस्तस्य । अस्ति समस्तनयशास्त्र[ नि ]श्रवणविस्तरितमतिप्रसरः ॥ ५॥ ACANCHAKREECHECK For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy