SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥१३८॥ सो मोक्खपयं पत्तो नरविक्कमनरवईवि तस्स सुओ । उवभुंजिय रजदुगं निययपए ठविय पुत्तं च ॥९॥ पावियसम्मत्तगुणो पजंते पालिऊण पव्वजं । कयदुक्करतवचरणो महिंदकप्पे सुरो जाओ ॥१०॥ इय नंदण! नरपुंगव ! चरियं एएसिं पुरिससीहाण । तुज्झ मए परिकहियं जं तुमए पुच्छिअं आसि ॥ ११ ॥ सोऊण इमं तुममवि नरिंद! धम्मे तहुञ्जमं कुणसु । जह उत्तिमपुरिसाणं अचिरेण निदसणं होसि ।। १२ ।। स मोक्षपदं प्राप्तो नरविक्रमनरपतिरपि तस्य सुतः । उपभुज्य राज्यद्विकं निजकपदे स्थापयित्वा पुत्रं च ॥ ९ ॥ प्राप्तसम्यक्त्वगुणः पर्यन्ते पालयित्वा प्रव्रज्याम् । कृतदुष्करतपश्चरणो माहेन्द्रकल्पे सुरो जातः ॥१०॥ इति नन्दन ! नरपुङ्गव ! चरित्रमेतेषां पुरुषसिंहानाम् । तुभ्यं मया परिकथितं यत्त्वया पृष्टमासीत् ॥ ११ ॥ श्रुत्त्वेदं त्वमपि नरेन्द्र ! धर्म तथोद्यम कुरु । यथोत्तमपुरुषाणामचिरेण निदर्शनं भवति ॥ १२ ॥ CHOCOCCRECRUA श्रीनरसिंहश्री नरविक्रमयोमोक्षगमनं | स्वर्गगमनश्च ।। +Oyee ॥१३८॥ R For Private and Personal use only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy