SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ ११० ॥ www.kobatirth.org विपथसत्थवाहो कम्मतरुनियरहववाहो दढ जायदप्यकंदप्यसत्यसन्नागदमणिव सममयपर समय जलप्यवाहसिंधुव लोयचखुद्द नियनियविसंडुलकरणकुरंगेकपासोव मिच्छत्तजलाउल भवसमुद्दनिवडंतजंतुबोहित्थो पंचविहायारमहा भरेक नित्थारणसमत्थो जम्मे असमत्थे सावयधम्मंमि संठनमाणो इयरे पुण जइधम्मे सिद्धं तपसिद्धनाएणं अवापुवजिणभवणाई बंदमाणो गामाणुगामं विहरंतो आगंतून समंतभद्दाभिहाणो सूरी समोसरिओत्ति, जाया नयरे पसिद्धी, जहा असेसगुणगणावासो सूरी आओ, तओ कोऊहलेण य भवनिव्वेणत्ति य संदेहपुच्छणेण य बहुमाणेण य धम्मसवणनिमित्तेण य नियनियदरिसणाभिप्पायविमरिसेण य समागया बहवे मंतिसामंत सेड्डि सेणावइत्थवाहदंड नाहप्पमुहा नयरलोया, निवडिया चरणेसु, निविट्ठा जहासंनिहिया धरणिवट्टे सूरीवि पुढभवजियगुरु कम्मजलणजालालितत्तगत्तेसु करुणामयबुद्धिं पित्र दिट्ठि सत्तेसु पेसंतो मंदरarranty इव, शिवपथसार्थवाह इव, कर्मतरुनि करहव्यवाह इव दृढ जातदर्प कन्दर्प सर्पसन्नागदमनीव, स्वसमयपरसमयजलप्रवाह सिन्धुरिव, लोक चक्षुरिव, निजनिजविसंस्थुलकरणकुरङ्गैकपाश इव, मिध्यात्वजला कुलभव समुद्रनिपतज्जन्तुबाहिस्थः, पचविधाssचार महाभारैकनिस्तारणसमर्थो, यतिधर्मेऽसमर्थान् श्रावकधर्मे संस्थापयन् इतरान् पुनर्यतिधर्मे सिद्धान्तप्रसिद्धन्यायेन अपूर्वापूर्व जिन भवनानि वन्दमानो प्रामानुप्रामं विहरन्नागत्य सामन्तभद्राभिधानः सूरिः समवसृत इति, जाता नगरे प्रसिद्धि:, यथाsशेषगुणगणावासः सूरिरागतः, ततः कुतूहलेन च भवनिर्वेदनेति च संदेह प्रच्छनेन च बहुमानेन च धर्मश्रवणनिमित्तेन च निजनिदर्शनाभिप्राय विमर्शेन च समागता बहवो मन्त्रि सामन्त श्रेष्ठि सेनापतिसार्थवाहदण्डनाथ प्रमुखा नगरलोकाः, निपतिताश्चरणयो:, निविष्टा यथासन्निहिता धरणिपृष्ठे, सूरिरपि पूर्वभवार्जितगुरुकमैज्वलनज्वालालितप्तगात्रेषु करुणाऽमृतवृष्टिमिव दृष्टि सर्वेषु प्रेषयन् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir जयवर्धनोयाने साम न्तभद्रस्य आगमनम् ॥ ॥११०॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy